Book Title: Shataka Trayadi Subhashit Sangraha
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
१९५
संकीर्णश्लोकाः। शान्ते मन्मथसंगरे रणभृतां सत्कारमातन्वती
वासोऽदाज जघनस्य पीनकुचयोहरं श्रुतेः कुण्डलम् । बिम्बोष्ठस्य च वीटिकां सुनयना पाणौ रणत्कङ्कणं . पश्चाल लम्बिनि केशपाशनिचये बन्धो हि युक्तकमः ॥ ७६२ ॥ शास्त्रं नाधिगतं व्रतं न चरितं दानं न दत्तं मया
गङ्गातीरतरङ्गनिर्मलजलैः स्नात्वा हरो नार्चितः । तन्वङ्गी नवयौवनस्तनतटी नालिङ्गिता कामिनी
इत्थं जन्म निरर्थकं गतमहोऽरण्ये यथा मालती ॥ ७६३ ॥ शिकतासु तैलं सुकृतं [कृतघ्नो शीतं हुताशे स्वपनं च [ तीर्थे] । उत्पद्यते कालवशात् कदाचिद् वे[त्ता] सुरापो न भवेत् कदाचित् ॥ ७६४ ॥ शिखिनि कूजति गर्जति तोयदे स्फुरति जातिलताकुसुमाकरे । अह ह पान्थ न जीवति सा प्रिया नभसि मासि न यासि गृहं यदि ॥७६५॥
शिशिरे निशासु वाते वाते शीतयति कुन्दगन्धयते । कान्ताकुचान्तराले शीते लोके तु भाग्यवान् पुरुषः ॥ ७६६ ॥ शीताता इव संकुचन्ति दिवसा नैवाम्बरं शर्वरी
शीघं मुञ्चति तावदेव हुतभुक् कोणं गतो भास्करः । तीवानङ्गहुताशभाजि हृदये त्वत्प्रेयसीभिर्भवान् ___ आस्ते किं करवाम धामरहिता शीतातिभीता वयम् ॥ ७६७ ॥ श्रुतिस्मृतिपुराणानां यदेकं वाच्यमव्ययम् । तसै विश्वेशमूलाय नमो मुग्धेन्दुमौलये ॥ ७६८ ॥
762 Wai2 extra3. - Sp. 3703 ; SRB. p. 321.24; SBH. 2134; SK. 5. 140%; SU. 7053SMV. 18. 12; SLP. 1. 15.
763 BORI Limaye273319 (20); BU73/20N58. -") वेदा नाभ्यसिता (for शास्त्रं नाधिगतं). -) गंगातोय.. --') श्यामाजीवरकुङ्कमस्तनतटी. -) एवं (for इत्थं) and क्षितितले (for गतमहो); Ujj641+ Vs (56) and Pun2127 V85 (corrupt).
-) योगो नाभ्यसितो. -") गंगाफेनशशांकनिर्मलजले. - ) श्यामांगीवरकुंकुमेन रचिता भुक्ता न पीनस्तनी (कुंकुमार्चिततनुर् in Pun2127); HU2145 V88 (84) शस्त्रं.
764 HU2145 N122 (104). ___765 DS6:. - ") "कुसुमाकुले ; F1 361. -") स्फुटति. - ") ते (for सा); Fa S61. - ") नृत्यति (for कूजति). -- ") ते ( for सा); F1 S68. - ") स्फुटति and 'कसमाकले362 in R. P. Dewhurst J. U. P. Hist. Soc. I. -SRB. p. 342.84; SLP. 10. 16. 766 Mys KB 3 10 and Telugu printed ed. (1840 १) 5100 (final). • 76731309,100. 768 10 K7207 and Mys 164231,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346