Book Title: Shataka Trayadi Subhashit Sangraha
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 299
________________ भर्तृहरिसुभाषितसंग्रह व्याधस्याचरणं ध्रुवस्य च वयो विद्या गजेन्द्रस्य का कुब्जायाः किमु नाम रूपमधिकं किं तत् सुधाम्नो धनम् । वंशः को विदुरस्य यादवपतेरुग्रस्य किं पौरुषे भक्त्या तुष्यति केवलं नवगुणैर्भक्तप्रियो माधवः ॥ ७५६ ।। व्यालुम्पन्ति समाधिमाधिविधुरं वैता मनः कुर्वते लोभाभाव विशेषभूरिविरहे संप्राप्य चेतो यतः । एतासां न वयं न चम्पकरुचिष्वङ्गेष्वनङ्गीकृतं प्रामाण्यो हरिणीदृशां तव दृशोरन्तः स्थिता ब्रह्मणि ॥ ७५७ ॥ व्योम्येकान्तविहारिणोऽपि विहगाः संप्राप्नुवन्ति क्षिति बध्यन्ते निपुणैरगाधसलिलान् मीनाः समुद्रादपि । [दुर्भातं किमिहास्ति किं सुचरितं] का स्थानलामे गुणः कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि ॥ ७५८ ॥ शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ । व्याधिर्भेषजसंग्रहैश च विविधैर्मत्रप्रयोगैर्विपं सर्वस्यौपधमस्ति शास्त्रविहितं मूर्खय नास्त्यौषधम् ॥ ७५९ ॥ शतं वा लक्षं वा नियुतमथ वा कोटिमथ वा तृणायाहं मन्ये समय विपरीतं यदि भवेत् । शतं तल लक्षं तन् नियुतमपि तत् कोटिरपि तद __ यदाप्तं सन्मानादपि तृणमनप्रेण शिरसा ॥ ७६० ॥ शरीरं सुरूपं तथा वा कलत्रं धनं मेरुतुल्यं वचश चारु चित्रम् । हरेरवियुग्मे मनश चेन लग्नं ततः किं ततः किं ततः किं ततः किम् ॥७६१॥ 756 PU496 5101 (102). . 757 Bik3278 and 3:281 V133. 758 Ady XXIX-E-NI.X-16. - Licum ine from BIS. G336 (2923). Astaratna2. Nītipradīpað. in IIreb. Kavyakaland Kavyas, l'anc, ed, Koseg. II. 21.ed. Bomb. 20. Hit. ed. Sehl. I. 46. Jolins. 53; SRB. p. 374. 203; SDK. 5.72.2(p.325, Vasubhaga); SRK. p. 100. 1 (Mit.); SSD. 4.f.5b. 759 W N11; Y. Ti (but om. in ASP1035 and othor ASP MSS of Tı). N10 [Also HU1387 N4; Pun2885 and Ady XXV-L-2. N11; NS3 N105 (extra)1.-) VYT1 "भक्छण. -°) W TIA गौर्दिभः; Y F गार्गर्दभः.-') Wit.4 Y Ti मंत्रैः (for मन्त्र-). -- BES. 6348 (2029) Bhurtr.ed. Bohl, extral. lith. ed, I. 2. 10, II, 11, Galano. Paîcaratna5 (Haeb. p. 4). Kavyakal, and Kavyas. Carr.445. Subhash, 2823; SRB. p. 11. 683 SBII. 2013%3 SRK.p.35.8 (Bh.); Suktavali 17; SA. 27. 81 (61); cf. SEH.54.16%; Vs. 883 (Bh.); SS. 15.2; SSD. 2. f. 132a; SSV.761; JSV. 209.1. 760 -- SDK.5.40.3 (p.304, Bh.). 76I" Meh V160 (final). [ Samkaracaryau. !] Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346