SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ १९५ संकीर्णश्लोकाः। शान्ते मन्मथसंगरे रणभृतां सत्कारमातन्वती वासोऽदाज जघनस्य पीनकुचयोहरं श्रुतेः कुण्डलम् । बिम्बोष्ठस्य च वीटिकां सुनयना पाणौ रणत्कङ्कणं . पश्चाल लम्बिनि केशपाशनिचये बन्धो हि युक्तकमः ॥ ७६२ ॥ शास्त्रं नाधिगतं व्रतं न चरितं दानं न दत्तं मया गङ्गातीरतरङ्गनिर्मलजलैः स्नात्वा हरो नार्चितः । तन्वङ्गी नवयौवनस्तनतटी नालिङ्गिता कामिनी इत्थं जन्म निरर्थकं गतमहोऽरण्ये यथा मालती ॥ ७६३ ॥ शिकतासु तैलं सुकृतं [कृतघ्नो शीतं हुताशे स्वपनं च [ तीर्थे] । उत्पद्यते कालवशात् कदाचिद् वे[त्ता] सुरापो न भवेत् कदाचित् ॥ ७६४ ॥ शिखिनि कूजति गर्जति तोयदे स्फुरति जातिलताकुसुमाकरे । अह ह पान्थ न जीवति सा प्रिया नभसि मासि न यासि गृहं यदि ॥७६५॥ शिशिरे निशासु वाते वाते शीतयति कुन्दगन्धयते । कान्ताकुचान्तराले शीते लोके तु भाग्यवान् पुरुषः ॥ ७६६ ॥ शीताता इव संकुचन्ति दिवसा नैवाम्बरं शर्वरी शीघं मुञ्चति तावदेव हुतभुक् कोणं गतो भास्करः । तीवानङ्गहुताशभाजि हृदये त्वत्प्रेयसीभिर्भवान् ___ आस्ते किं करवाम धामरहिता शीतातिभीता वयम् ॥ ७६७ ॥ श्रुतिस्मृतिपुराणानां यदेकं वाच्यमव्ययम् । तसै विश्वेशमूलाय नमो मुग्धेन्दुमौलये ॥ ७६८ ॥ 762 Wai2 extra3. - Sp. 3703 ; SRB. p. 321.24; SBH. 2134; SK. 5. 140%; SU. 7053SMV. 18. 12; SLP. 1. 15. 763 BORI Limaye273319 (20); BU73/20N58. -") वेदा नाभ्यसिता (for शास्त्रं नाधिगतं). -) गंगातोय.. --') श्यामाजीवरकुङ्कमस्तनतटी. -) एवं (for इत्थं) and क्षितितले (for गतमहो); Ujj641+ Vs (56) and Pun2127 V85 (corrupt). -) योगो नाभ्यसितो. -") गंगाफेनशशांकनिर्मलजले. - ) श्यामांगीवरकुंकुमेन रचिता भुक्ता न पीनस्तनी (कुंकुमार्चिततनुर् in Pun2127); HU2145 V88 (84) शस्त्रं. 764 HU2145 N122 (104). ___765 DS6:. - ") "कुसुमाकुले ; F1 361. -") स्फुटति. - ") ते (for सा); Fa S61. - ") नृत्यति (for कूजति). -- ") ते ( for सा); F1 S68. - ") स्फुटति and 'कसमाकले362 in R. P. Dewhurst J. U. P. Hist. Soc. I. -SRB. p. 342.84; SLP. 10. 16. 766 Mys KB 3 10 and Telugu printed ed. (1840 १) 5100 (final). • 76731309,100. 768 10 K7207 and Mys 164231, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002915
Book TitleShataka Trayadi Subhashit Sangraha
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherBharatiya Vidya Bhavan
Publication Year1948
Total Pages346
LanguageHindi, English
ClassificationBook_Devnagari & Literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy