Book Title: Shataka Trayadi Subhashit Sangraha
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 282
________________ संकीर्णन्लोकाः । भारत्या वदनं श्रिया च सदनं गोविन्दकीर्त्या मनो धर्मेण श्रवणं परैस्तु तरणं शौर्येण बाहुद्वयम् । दानेनापि करः [समीक्ष्य सततं ] यस्याज्ञया भूतलं स्थातुं चानवकाशतां कथयितुं कीर्तिस तु दूरं गता ॥ ६२८ ॥ भाखानू वेषः कलावान् वचनपरिचय भ्रूविकारोऽतिवक्रः स्पर्शः सौम्यो गुरु स्तनकलश भराखेरतान्तश् च शुक्रः । मन्दो हासस्तमश्रीः कचनिचय इव सुभ्रुवा त्वं च केतुः सेवामेव ग्रहास्ते विदधति सुभगे मुञ्च मानग्रहोऽयम् ।। ६२९ ।। भिक्षा कामदुघा धेनुः कन्था शीतनिवारिणी । अचला च शिवे भक्तिर्विभवैः किं प्रयोजनम् ॥ ६३० ॥ भोगे रोगभयं जये रिपुभयं काये कृतान्ताद् भयं हर्षे शोकभयं सुखे क्षयभयं वित्ते भयं सर्वतः । शास्त्रे वादभयं गुणे खलभयं रूपे जरातो भयं सर्वं नाम भयान्वितं भज सखे विष्णोः पदं निर्भयम् ॥ ६३१ ॥ भोगे रोगभयं सुखे क्षयभयं वित्तेऽपि भूपाद् भयं दास्ये स्वामिभयं जये रिषुभयं वंशे कुयोषिद्भयम् । माने म्लानिभयं गुणे खलभयं काये कृतान्ताद् भयं सर्व नाम भयं भवेत् पुनरहो वैराग्यमेवाभयम् || ६३२ ॥ भो भो बुद्धिविचारचारुमतयः पृच्छामि तद् भण्यतां किं नारायणनामधेयमसमं पीयूषधाराः किरन् । किं वानन्दपरायणं नियमितं किं वा सुधागर्भितं किं वा स्यूतसुधेव केवलमिदं किं वा परा निर्वृतिः ॥ ६३३ ॥ 628 Ana (Apte fragment) V151. SRB. p. 136, 47. 629 Meh $73; Bik3275 $75. • 630 C and HU1376 V57; JO 1151b V60. 631 For this and next sloka see note on भोगे रोगभयं ( 294 ). D V136; P&rV103 ; HU2144 V95 (91) ; Meh V121 and V136 (var.) ; Bik3279 V144 ( 10 ). 632 GVS2387 V104 and BVB5 V111 (extra). १७७ (a) वित्तेऽग्निभूभृद्भयं । ( ) देहे (for काये ) | * ) सखे भज ततो (for a) वित्तेऽग्निभूभृद्भयं । - ') वंशेषु यो । ०) रणे (for जये, in GVS only ). भवेत्पुनरहो ) । ; BORI329V96 (95). स्नेहे वैरभयं नयेऽनयभयं । - " ) सर्वेषामभयं भवेत्पुनरियं । ; BORI328 V148 ( 40 ). वित्तेऽग्निभूभृद्भयं । third pāda omitted. (d) भयं भयमहो (for भवेत्पुनरहो ); F+ 5) वित्तेनभूभृद्भयं - १ ) वंशेषु (for वंशे कु ). ९) ग्लानि- (for म्लानि ). देहे (for कायें). - .") सखेभयमतो (for भवेत्पुनरहो ); HU468 V110. — SS. 14. 6 (vr..) ; SU. 1014; SM. 1468; SN. 414; SSV. 1451 ( vâr ). 633 B V100; Jod3 V118. २३ भ. सु. Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346