SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ संकीर्णश्लोकाः । नोपभोक्तुं न च त्यक्तुं शक्नोति विषयाञ् जरी । अस्थि निर्देशनः श्वेव जिह्वया लेढि केवलम् ॥ ५८३ ॥ नो पश्याम्यतां मुखं न धनिनां वाचं शृणोम्यश्रवान् नो मिथ्यागुणकीर्तनै रहरहः संस्तौमि कुस्वामिनम् । इत्यालोच्य कबन्ध उद्भूतभुजो वृत्तानुबन्धे स्थितो दोषोपाश्रयसंग्रहव्यसनिनि छिन्तेऽधुना मूर्धनि ॥ ५८४ ॥ नो मेघायितमर्थवारिविरह क्लिष्टार्थिशस्ये मया नोत्तप्रतिपक्षपर्वतकुले निर्घातवातायितम् । नो वा वामविलोचना मलमुखाम्भोजेषु भृङ्गायितं मातुः केवलमेव यौवनवनच्छेदे कुठारा वयम् ॥ ५८५ ।। नो वक्तुं न विलोकितुं न हसितुं न क्रीडितुं नेरितुं न स्थातुं न परीक्षितुं न पणितुं नो वा सुतं नोदितुम् । नो दातुं न विचेष्टितुं न पठितुं नानन्दितुं वैधितुं नो जानाति जनः स जीवति कथं निर्लज्जचूडामणिः ।। ५८६ ॥ नो विद्या न च भेषजं न वशता नो बान्धवं नो गुरुं नो इष्टं [ न च ] देवता न जननी न स्नेहबद्धा प्रिया । नार्थो न खजनेन किं न हि कृतं शारीरकं नो बलं नो शान्त्या न सुते सुरासुरनरैः संधीतमायुर्ध्रुवम् ॥ ५८७ ॥ पञ्चाननं परिभवत्युदरेण वेणीदण्डेन पन्नगकुलं शशिनं मुखेन । या सा जगत्रयजयप्रथितानताङ्गी बुद्ध्या कया बत बुधैरबला बभाषे || ५८८ ।। पतङ्गमातङ्गकुरङ्गभृङ्गमीना हताः पञ्चभिरेव पञ्च । एकः प्रमादी स कथं न हन्यते यः सेवते पञ्चभिरेव पञ्च ।। ५८९ ॥ पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किं नोलूकोऽप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम् । १७१ 583 Meh $78. BIS. 3833 (1652 ). Kāvyād. 2.326. (?) 584 Bik3278 and 3281 V132. 586 BORI328 V153 (145 ). 587 SN. 400; SSV. 279; JSV. 261. 8.. BORI328 V120 (no number). 588 H2 $74. SM. 1395; SN. 260; SSV. 1380; JS. 395; JSV. 240. 3. 589 ISM Kalamkar195 V85 (88). • 590 W N93; Pun2885 N90; NS3 N119; BVB5 V101 (extra). ") करकुटके. * ) वर्षा नैव; Lim1485V_extral. BIS. 3895 (1688) Blartr. ep. Bohl. 2, 89. lith, ed. I. 91, II. 93. Galan. 94. Subhash. 187; SRB. 93, 96; SRK, Jain Education International 585- SDK. 5. 54. 4 (p. 313, Bh.). For Private & Personal Use Only www.jainelibrary.org
SR No.002915
Book TitleShataka Trayadi Subhashit Sangraha
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherBharatiya Vidya Bhavan
Publication Year1948
Total Pages346
LanguageHindi, English
ClassificationBook_Devnagari & Literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy