SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ १७० भर्तृहरिसुभाषितसंग्रहे नायं जनो मे सुखदुःखहेतुर्न देवतात्मा गृहकर्मकालाः । मनः परं कारणमामनन्ति संसारचक्रं परिवर्तयेद् यत् ॥ ५७५ ॥ नालस्यप्रसरो जलेष्वपि कृतावासस्य कोशे रतिर् दण्डे कर्कशता मुखे तु मृदुता मित्रे महान् प्रश्रयः । आमूलं गुणसंग्रहव्यसनिता द्वेषश्च दोषाकरे यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तत्र श्रियः ॥ ५७६ ॥ नासीत् कश्चित् परित्राता दाता वा वचसोऽपि च । शक्रोति कः परित्रातुं कालेन कवलीकृतम् ॥ ५७७ ॥ नित्यमक्लेशलभ्येन शीतलेनाविनाशिना । एकेनैवामृतेनैष बोधेन स्वेन पूज्यते ॥ ५७८ ॥ निद्रामुद्रितलोचनो मृगपतिर्यावद् गुहां सेवते तावत् स्वैरममी चरन्तु हरिणाः स्वच्छन्दसंचारिणः । निद्रस्य विधूतकेसरसदाभारेण निर्गच्छतो नादे श्रोत्रपथं गते हतधियां सन्त्वेव दीर्घा दिशः ॥ ५७९ ॥ नीचा दुःखेन याच्यन्ते प्रयच्छन्ति न याचिताः । अथ किंचित् प्रयच्छन्ति न गले न च तालुके ॥ ५८० ॥ नो खड्गप्रविदारिताः करिघटा नोद्वेजिता वैरिणस् तन्वङ्गथा विपुले नितम्बफलके नो क्रीडितं लीलया । नो जुष्टं गिरिराजनिर्झरझरे झांकारिगङ्गापयो मातुयौवनहारिणा वद सखे जातेन तेनात्र किम् ॥ ५८१ ॥ नो धर्माय यतो न धर्मनिरता नार्थाय यले दशाः कामोऽप्यर्थवतां तदर्थमपि नो मोक्षः क्वचित् कस्यचित् । तत् किं नाम वयं तदत्रं घटिता ज्ञातं पुनः कारणं जीवन्तोऽपि मृता इतिं प्रवदतां शब्दार्थसंसिद्धये ॥ ५८२ ॥ 575 ISM Kalamkar 194 V91 (94). Sp. 576 HU2144 N101 (103); Bik3276 N102; Lim930/39 N102. 1137; SRB. p. 244. 236; SKM. 110. 66 (Jayavardhana); SRK. p. 198. 5 (Sp.). ISM Gore144 V172. 578 ISM Gore144 V179. SRB. p. 231. 51.- d) गतधियः 577 579 Bik3276 N extra (f. 9b marg.). सन्वेव दीर्घायुषः.. 580 AN11. 581 CV52. - - * ) खड्जामैर्न विदारिताः । - d) कालोयं परा पिण्डलोलुभतया काकैरिव प्रेरितः । ; BORI329 V103. 4) नो खड्गामविदा... वैरिणीस. १) नितम्बकलिके 1; RASB7747 118 ( 21 ) ; BU V16; Pun2101 Vextra 2. 1 = V109; TO 1151b V54; Nag421 V44; HU1376 V52. - SDK 5.54.2 (p. 313 ). 582 BORI328 V144 (136) ; Moh V125 and V133; GVS2387 V114. - a) न तत्र निरंता नार्थाय येनेदृशाः । ९) तत्के नाम वयं किमन । d) इवेति वदतां । p. 375. 223; SM. 1465; SSV. 1448. - www SRB. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002915
Book TitleShataka Trayadi Subhashit Sangraha
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherBharatiya Vidya Bhavan
Publication Year1948
Total Pages346
LanguageHindi, English
ClassificationBook_Devnagari & Literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy