Book Title: Saraswatollas Kavya Vishe Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 4
________________ श्रीभारत्यै नमः ॥ Jain Education International ॥ सारस्वतोल्लास-काव्यम् ॥ कश्चिज्जनो लज्जितहज्जडिम्ना शुश्रूषित श्रीगुरुपारिजात: । सारस्वतं सारमवाप्य मन्त्रं नक्तंदिवाऽजायत जञ्जपूकः पद्मासनं पूरयति स्म जापं कुर्वन्नपापं यदसौ सशौचः । मेनेऽखिलैरस्खलितप्रसर्प ज्जाड्यारिबन्धाय स नागपाश: गोक्षीरधाराधवलं वसानः स (सु) कोमलं वस्त्रयुगं बभासे । जापादुपागत्वरशारदायाः पुरस्सराङ्गप्रभयेव लिप्त: तस्याऽतिलोलावपि लोचनाली नालीकतुल्यं कविमातृवक्त्रम् । उद्दामसौन्दर्यमरन्दलोभा ज्जाने जहीतः स्म न जातु जापे भाति स्म तस्य स्फटिकाक्षमाला माला नु कल्पद्रुमकुड्मलानाम् । त्रपामि साक्षाद्यदि जातु देवीं तत्पूजयामीति करे गृहीता तेनाऽङ्गुली पत्रलपाणिरक्ताशोकेऽक्षसूत्रस्य मिषेण बद्धा । श्रीशारदा तुष्टिवशागमिष्यद्विद्याङ्गनान्दोलनकेलिदोला For Private & Personal Use Only ॥१॥ ॥२॥ ॥३॥ ॥४॥ 11411 ॥६॥ www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26