Book Title: Saraswatollas Kavya Vishe Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 9
________________ ॥३४॥ ॥३५॥ ॥३६|| अनुसंधान-१५.9 सर्वप्रकाशप्रवणार्कदीपोत्सर्पच्छविच्छद्मशिखान्तसूतैः । नभःशरावक्षरितैरभारि क्षोणीतमः कज्जलचूर्णपुजैः ध्वान्तावलिश्यामलितां विचित्राकाराञ्चितोद्रुप्रकराभिरामाम् । दीपोत्सवे रात्रिवधूरपि यां चक्रे विलिप्योज्ज्वलमण्डनां नुः कोपेन जञ्चाल तरङ्गिरागा नूनं वनस्था ततिरौषधीनाम् । प्राणेश्वरः शीतकरोऽकरोद्यना(न्न)मां करस्पर्शनतोऽपि तोषं स्मेरं मरन्दामृतमिन्दिरायाः सद्माल्परोलम्बकलङ्कपङ्कम् । अन्तः सरस्तारकपत्यपत्यव्रातोपमां कौमुदमाप वृन्दम् उच्चस्तरादम्बरतोऽस्तशैले पातेन तेजो यदभाजि भानोः । दीपालयस्तच्छकलायमानाः प्रत्यालयं दिद्युतिरे तदानीम् लोकेन हेमन्तसमन्तशीतावपीतसीतङ्कतया हुताशः । दा(दी)पावलीदीपकदम्बदम्भादूपे तमःसन्ततिकृष्णभूमौ मा संविगृह्येन्दुरहोदुरन्तैस्तत्राऽह्नि जिग्ये तिमिरैस्ततोऽसौ । नष्टो गृहीतोडुदलोऽथ दीप ॥३७॥ ॥३८॥ ॥३९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26