Book Title: Saraswatollas Kavya Vishe
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 13
________________ अनुसंधान-१५ • 13 नाऽमी नखा यत्पदयोः सुवृत्ताः किं तर्हि सा मन्त्रठकारमाला । तां लोहितां चिन्तयतां सतां यद्वश्या: कवित्वादिकलामहेलाः ॥६१॥ यत्पन्नखाः प्रेङ्खिमयूखलेखाशिखामुखा मूर्खमतल्लिकानाम् । कुर्वन्ति दीपा इव हृनिकेतालोकं तमस्काण्डविखण्डनेन ॥६२॥ भवार्णवान्तः सततभ्रमो यत् पादाङ्गलीविद्रुमकन्दलानाम् । लाभेन भो यस्य भवत्यवन्ध्यः सुधीवराणां धुरि वर्णनीयः ॥६३।। पादौ यदीयौ जलदुर्गवृत्तेरुज्जाग्रतः षट्पदरक्षकस्य । पाथोरुहोऽप्याहरतः श्रियं चेत्तव्याति(तयाऽपि) यातव्यमवश्यमेव ॥६४|| द्योभूरुहामीहितमात्रदानां हीनोपमानात् कविदीयमानात् । यस्याः प्रकोपं किमधारयन्तौ पादौ जपादौ स्पदशोणवर्णो वाचालतामञ्चति नूपुरं चेदवेतनं यच्चरणे निविष्टम् । तद्युग्मधारी हृदि तर्हि विज्ञः स्याद्वक्त्रनिर्यद्वरनव्यकाव्यः ॥६६॥ वर्णोऽस्ति शोणस्तरबादिवाच्यस्तेनाऽस्य विश्राम्यति तारतम्यम् । यस्याः पदाब्जद्वय एव यत्त ॥६५॥ Jain Education International onal For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26