Book Title: Saraswatollas Kavya Vishe
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसंधान - १५ • 21
चक्रे च वक्रेतरकर्मकोऽसौ देवी तदा तस्य दिनोदयाब्जस्पर्द्धांकरस्तोकविकासिवक्त्रे । दत्ते स्म वैडूर्यकमण्डलूद्यनीलाब्जनालीममृतस्य धाराम्
याsनर्गले निर्गमितेऽद्य मान्द्ये वागीशया गौरद्गौषधेन रेजेऽस्य किं पथ्यपरायणायाः शास्त्रेषु बुद्धेः स्फुरणाय यष्टि: तस्यां च किञ्चित्कृपणाज्यधारान्यायेन जिह्वोपरि लग्नवत्याम् । सा पञ्चषोच्चारितबीजवर्णा विद्युद्वदान्य (न्या) व्यवधत्त देवी यस्याः प्रसादेन मुखादवापे स्वप्नोऽयमीदृग्घनपुण्यलभ्यः । साऽपि प्रमीलाऽस्य जगाम दूरे धिग् वेधसोऽभीष्टवियोगदत्वम्
तावद्वियत्तालतरौ विशाले पिङ्गाङ्गभाः पश्चिमभागरागः । प्राचीकटद्वासरमर्कटेश:
म्लानोडुपुष्पाद्विपुलाभ्रतल्पादुत्थाय यान्त्यां रजनिप्रियायाम् ।
॥११४॥
Jain Education International
॥११५॥
॥११६॥
॥११७॥
प्राचीशिखायां शिखिशोणमास्यम् ॥ ११९॥
पूर्वायुवत्या निदधेऽस्य जापावसानमङ्गल्यकृते स्वमौलौ ।
बालार्करुग्घट्टपटपटीयःपाटल्यनिर्धादि (टि?) तधातुरागा
॥११८॥
॥१२०॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 19 20 21 22 23 24 25 26