Book Title: Saraswatollas Kavya Vishe
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसंधान-१५ • 19 पार्थक्यमेकाक्षरतः करस्था चेद्वल्लकी नाऽञ्चति सलकीतः ॥१०१।। द्विः सप्तविद्योपनिषन्मणीनां या पुस्तिकायाः कपटेन पेटाम् । न्यस्तस्वदृग(क) चित्रकवल्लिमाराल्लाति स्म पादानतदीनहेतोः ॥१०२॥ या पुस्तकं वाचयतां जनो यद्भक्तस्तु यद्वाचयिता कुतोऽस्तु ? । येनाऽस्य यादस्पतिसर्वविद्यास्तद्दः पुनः कोऽप्यपरो न यस्याः ॥१०३॥ कण्ठेसु मुञ्चश्चिबुकानचुम्बिस्थूलस्तनस्पर्शजकोपभीरुः । यस्याः करे कश्चिदमुञ्चदक्षस्रग्माल्यमर्चार्थमुरः पुरःस्थे पाणिस्थवैडूर्यकमण्डलुर्यासौवास्यदास्यप्रणयीन्दुपुर्याः । उच्चाटहेतुं कटके तुलौजाः कि राहुमानीय वहत्युपान्ते ॥१०५॥ नव्यप्रसूता सुरसौरभेयी या भेक्षुषां दोग्धि मनीषितानि । तेनान्तिकं वत्सकवत् स कश्चिद्यस्या न मुञ्चत्युचितं मरालः ॥१०६॥ तां मानसोत्थैरथ रूपभङ्गीचङ्गीकृताङ्गीमिह गीरधीशाम् । व्याकोशकाव्याम्बुरुहै: सुवर्णश्रीवर्णनीयैर्महितुं स लग्नः ॥१०७॥ भुकारकल्पां सकलामराणा
॥१०४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26