Book Title: Saraswatollas Kavya Vishe
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 20
________________ Jain Education International अनुसंधान - १५ • 20 मग्रेरस (सर) त्वेन सरस्वति ! त्वाम् जाड्येन चण्डेन विडम्बितः त्वाम् गोस्वामिनी विज्ञपयाभ्य (म्य) विरः ॥ १०८ ॥ जाड्यन पीड्ये जनयित्रि ! चित्रं वेविद्यमानावरणव्रजोऽहम् ! तेनेदमुच्छिन्द्धि निजांहिनिष्ठाङ्गुष्ठोल्बणाग्निष्टनिषेवणान्मे ॥ १०९ ॥ स्वभावस्वत्त्व(सत्तत्त्व ? ) वती सती मे दभ्रं हृदभ्रं श्रितवत्यपि त्वम् । हत्वा तम: प्रातिभसुप्रभातं नातन्तनीषीदमयौक्तिकं ते ॥११०॥ भाग्योदये कामगवी पुरोगा संपादयन्ती हितमाश्रितानाम् । तस्मादभाग्येऽपि मदिष्टमेकं तेभ्योऽधिकायास्तव दातुमर्हम् ॥ १११ ॥ प्रेङ्खोलनामौलिगचामराली दण्डाः किरीटाग्रनिविष्टरत्नाः । जाड्यं हरन्ते तव कर्मकर्यो ऽप्यैङ्कारवर्योपमया स्मृताङ्ग्यः ॥ ११२ ॥ तेनैतदल्पार्थकृतेऽर्थना ते नाऽर्हा फलायेव मरुल्लतायाः । मातर्ममाऽतः करुणाकटाक्षं मुञ्चोपरिष्टाद् घटितेष्टलक्षम् स्तवनम् ॥ विज्ञप्तिमेवं कृतवन्तमाख्यतं मूर्खमुख्यं विधुजिन्मुखी सा । उत्तिष्ठ पात्रीकुरु वक्त्रमित्थं For Private & Personal Use Only ॥११३॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26