Book Title: Saraswatollas Kavya Vishe
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 23
________________ अनुसंधान-१५ • 23 मर्को मनोभिः किमु पारणोत्कैः । आकृष्य- - त्तमरोषरक्तो-(?) ऽध्यारोह्यत प्रागचलाग्रभागम् ॥१२८॥ कोवेदभानाउ(मु?)दिते विभाना-(?) मीशे तमः स्थास्यति दृश्यमुाम् । छायामयस्तु प्रतिवस्तुपुञ्जस्तस्य स्थितः पश्यत दुर्जयस्य ॥१२९।। जातेऽथ तेजोऽरुणिते प्रभाते नाऽतेनिरे के सविशेषवेषम् । दृष्ट्वेव नव्यांशुकमर्कमादौ यातानुयाते कुशलो हि लोकः ॥१३०॥ ताम्बूलरक्ताधरदन्तजिह्वाः सर्वेऽभवंस्तच्छुभमेव तेषाम् । ये तद्दिने सन्मुखरागयुक्तास्तेऽशेषवर्षेऽपि विषादमुक्ताः ताम्बूलबाहुल्यविलोहितास्याः शुभ्रांशुकेन्दुधुतिदत्तदास्याः । सन्तो विलेमुः(सुः) किमिलावतीर्णाः सौदामिनीसुन्दरशारदाब्दाः ॥१३२।। भाग्यश्रियाऽऽलस्यगमायपुंसांभाले समुक्ताफलरक्तचोला । लाजाळ्यकालेयजपुण्ड्रदम्भादोर्वल्लिरुच्चै रचयाम्बभूवे ॥१३३॥ नासाग्रलग्ना क्षतपूर्णपुण्ड्रव्याजाद्धरक्तोज्ज्वलबिन्दुबाणम् । भ्रूयामलज्यालिकचापदण्डे जेतुं कलि(लिं) सन्दधिरे कुलीनाः॥१३४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26