Book Title: Saraswatollas Kavya Vishe
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसंधान - १५•24
परस्परेण प्रणयप्रवीणा: सन्तः प्रणामप्रवणोत्तमाङ्गाः । किं भालभूसम्भृतभाग्यभारा भुग्नीभवत्कन्धरतामधार्षुः
सर्वादरः सुन्दरकूरसङ्गः संवत्सरस्याऽऽदिमवासरश्च ।
धान्येषु धनेष्वपि ( धनेषु धान्येष्वपि ? ) राजमाषै
रेवाऽऽप्यते स्म त्रिकयोग एषः
॥१३६॥
॥१३५॥
रक्तः प्रतापाद्भुतकूरकीर्त्तिः
स्थालासन: श(स) स्यकुलस्य राजा । भुक्तिक्षणेऽन्दोलितपाणिपद्मो
द्यच्चामरोऽराजत राजमाष:
ढक्कादिगाढध्वनितैरकर्ण
व्यापारिणः केन कृता वदान्याः ।
नो चेदनाकणितचाटुवाचरिछन्दन्ति दौस्थ्यं कथमर्थिपुंसाम् ॥१३८॥
चेत्तानि चित्तान्निरयुस्तदा किं जातं यदेकं हि हृदालयस्थम् । दातेदमेवाऽस्य समग्रमुर्वी
Jain Education International
ध्यातुः पुनस्तत्र दिनेऽस्य निद्रामुद्राविमुक्ताक्षिसरोरुहत्वम् । आसेदुषः स्वान्तसरस्वतिस्थे स्वप्नाम्बुजे बीजमतिष्ठदेकम् जानेऽस्य बीजान्यपराणि जापे
दत्तापमाना वनितेव निद्रा ।
कोपादुपादाय चला पलायाचक्रे नरं कस्य मणिः स्थिरो वा ॥ १४० ॥
॥१३७॥
॥१३९॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 22 23 24 25 26