SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ अनुसंधान - १५•24 परस्परेण प्रणयप्रवीणा: सन्तः प्रणामप्रवणोत्तमाङ्गाः । किं भालभूसम्भृतभाग्यभारा भुग्नीभवत्कन्धरतामधार्षुः सर्वादरः सुन्दरकूरसङ्गः संवत्सरस्याऽऽदिमवासरश्च । धान्येषु धनेष्वपि ( धनेषु धान्येष्वपि ? ) राजमाषै रेवाऽऽप्यते स्म त्रिकयोग एषः ॥१३६॥ ॥१३५॥ रक्तः प्रतापाद्भुतकूरकीर्त्तिः स्थालासन: श(स) स्यकुलस्य राजा । भुक्तिक्षणेऽन्दोलितपाणिपद्मो द्यच्चामरोऽराजत राजमाष: ढक्कादिगाढध्वनितैरकर्ण व्यापारिणः केन कृता वदान्याः । नो चेदनाकणितचाटुवाचरिछन्दन्ति दौस्थ्यं कथमर्थिपुंसाम् ॥१३८॥ चेत्तानि चित्तान्निरयुस्तदा किं जातं यदेकं हि हृदालयस्थम् । दातेदमेवाऽस्य समग्रमुर्वी Jain Education International ध्यातुः पुनस्तत्र दिनेऽस्य निद्रामुद्राविमुक्ताक्षिसरोरुहत्वम् । आसेदुषः स्वान्तसरस्वतिस्थे स्वप्नाम्बुजे बीजमतिष्ठदेकम् जानेऽस्य बीजान्यपराणि जापे दत्तापमाना वनितेव निद्रा । कोपादुपादाय चला पलायाचक्रे नरं कस्य मणिः स्थिरो वा ॥ १४० ॥ ॥१३७॥ ॥१३९॥ For Private & Personal Use Only www.jainelibrary.org
SR No.229305
Book TitleSaraswatollas Kavya Vishe
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages26
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size424 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy