Book Title: Saraswatollas Kavya Vishe
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 14
________________ अनुसंधान - १५ • 14 द्विश्रान्तविश्वत्रयभक्तिरागम् ऊर्वातताया यदनर्घ्यजङ्घा वल्ले: सकाञ्चीमणिकौसुमायाः । मञ्जीरदम्भादकृत स्वयंभूभम्भोभृतं मेरुभृदालवालम् रक्तारविन्दं कुरुविन्दमग्निः सिंदूरमित्याद्यरुणार्थवृन्दे । मुख्यौ यदंही तदम् दधेते मूर्ध्नि स्फुस्नूपुरहेमपट्टम् पादा यदीयाः कृतपूजनानां जाड्यं जवान्नाशयितुं जनानाम् । मञ्जीरमाणिक्यमयूखलक्षा: संतन्वते कोपकटाक्षलक्षाः ऊरुश्रियाऽऽ खण्डलकुम्भिशुण्डादण्डाभिमानोद्दलनेऽद्भुतं नः । यस्याः सदा नम्रशिरस्करम्भास्तम्भाभिभूतौ पुनरस्ति खेदः युक्त्या भुजायामवती यदीयश्रोणीतटे काऽप्यमरी न काञ्चीम् । शक्नोति बन्धुं न भवत्यमुष्या दिव्या यदि व्याससमासशक्तिः सम्भाव्यते स्यूतमदे भुवां चेतदर्कतूलातुलतन्तुलक्षैः । चेद्देवलोके तदतन्द्रचन्द्रज्योति:कलापैः किल यद्दुकूलम् जैनेन्द्र वाग्या (कृपा) लनपात्रसंविद्दानोत्तमाचार्यपरीष्टितुष्टैः । Jain Education International ॥६७॥ ||६८|| ॥६९॥ For Private & Personal Use Only ॥७०॥ ॥७१॥ ॥७२॥ ॥७३॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26