Book Title: Saraswatollas Kavya Vishe
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसंधान - १५ • 12
भ्रूचाप दृक्तोमरघोरघातैः । प्राप्ता निरैक्षुः किमु सान्द्रनिद्रादम्भादनुत्थां मिथुनानि मूर्च्छाम्
जालाध्वना चक्षुरगोचराङ्गः प्रविश्य सौधेषु समीरचौरः । जरीहरीति स्म शयालुदम्पत्यङ्गश्रमाम्भःकणमौक्तिकानि
उत्थाय रात्रौ बहुधान्यशुद्धिसिद्धयोः श्रयन्तादपि ( ? ) हेतुभावम् । स्वस्वौकसः सूर्यकदारुहस्तौ
नार्योऽचकर्षन्नहितागुणज्ञाः
तस्यां निशायामथ बालिशानां धुर्यः स तुर्यप्रहरान्त्यभागे ।
सञ्जातसारस्वतलक्षजाय: प्राप क्षणं स्वापमिवाऽपपापः
उद्धर्वन्दमां तावदभङ्गभाग्यः सौभाग्यशोभालटभाङ्गभङ्गी । श्रीशारदां कोविदकल्पवल्लीमग्रे समग्रे हितदां ददर्श
नाऽबोधि कामाधिकदां स्वपुत्रीमादावतोऽपत्यमहत्त्वमिच्छुः । यत्पादयोः पूजयदिष्टपूत्यैवेधा न्यधान्नाकिमणीन्नखान्नु
यत्पादयोरुल्लसदंशुदीप्रां कामाङ्कुशा: किं सुरकेलिवाप्यः । नित्याऽनमद्विम्बनदम्भमज्जाद्देव्यङ्गरागाविलरक्तनीराः
Jain Education International
114811
॥५५॥
॥५६॥
॥५७॥
॥५८॥
॥५९॥
॥६०॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26