Book Title: Saraswatollas Kavya Vishe
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 10
________________ ॥४०॥ ॥४२॥ ॥४३॥ अनुसंधान-१५ • 10 व्याजादभूच्चम्पकपुष्पवृष्टिः नारीनिरीक्ष्याभरणाद्भुताङ्गीः शृङ्गज्वलद्दीपकपक्तिभङ्ग्या । टङ्कावलीस्तत्र महे महेभ्यगेहश्रियोऽप्याऽऽमुमुचुः स्वभाले . ॥४१॥ दीपोत्सवे नूनमगादलक्ष्मीलक्ष्मीश्च वेश्मस्वकृतप्रवेशम् तस्मादलम्भ्यन्त मिथोऽबलाभि-- द्दीपच्छलात्काञ्चनकन्दलानि अग्रे निजस्वामिजहासहर्षादावासलक्ष्मीरिति वीक्ष्यते स्म । तद्द्वारवक्त्रे गृहरत्नराजी ताम्बूलरङ्गारुणदन्तपङ्क्तिः ध्वान्तद्विषा च्छिन्नरुचोऽरयो नश्चण्डांशवोऽमी इति शङ्कया किम् । रोषारुणास्तेष्वधिरुह्य तारास्तस्थुः पृथुस्थालगदोपदम्भात् ॥४४|| स्वस्वालयेभ्यो निरयुः कुमारा मेराज्यकै राजितपाणिपद्माः । कर्तुं नु चामीकरकेतकैस्तज्जापाय दर्भासनजा सपर्याम् (?) ॥४५॥ निर्माप्य में रात्रिकदीपिकाः स श्रीपर्वराट् पुम्भिरलभ्यमानम् । अशूशुधद्धेश्मसु शोकशत्रु शङ्के सपत्राकरणाय रात्रौ ॥४६॥ आह्लादलक्ष्मी बहुलामवाप्य केऽप्यग(ग्रोधामान्तर तिहमांतीम् (?) ||४४|| Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26