Book Title: Saraswatollas Kavya Vishe Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 6
________________ अनुसंधान-१५.6 ||१४|| कृताच्युतेयं किमु कौमुदीति ||१३|| धन्यात्मनां घ(धा)मसु चूर्णरेखाः शुभ्रा न बाभ्राजति यत्र लम्बाः । सोत्कण्ठसत्कर्मजपुण्यसक्ताः प्रत्यक्षलक्ष्याः सरयो वहन्ति पद्मावतां सद्मसु यत्र जाता: खण्डाज्यवल्लड्डुकचण्डगोलाः । बाढं कुलस्त्रीकरढिंकुलातः प्रातः पतन्तः क्षुदर क्षिपन्ति ॥१५॥ सन्त्येव गौराः करलालनीयाः स्थूला अशैथिल्यकथास्तथापि । यल्लड्डुकेभ्यः सुदृशां कुतश्चिद्धीनाः कुचाः कालमुखास्ततः किम् ।।१६।। स्याद्यत्रजानां सुकुमारिकाणां स्निग्धात्मनामद्भुतमाधुरीणाम् । तुल्यः परं वाडवतप्तसर्पिः - सिन्धोः सुधांशोस्तलितः सबिम्बः ॥१७॥ सूक्ष्मोज्ज्वलस्वादुससौकुमार्याः केषां न हर्षाय यदीयसेवाः । कि सोमभासोऽन्यमहो सहिष्णुद्यो: रत्नरुत्कर्तरिकाविलूनाः (?) ॥१८॥ दधिस्थिरस्थूलदलास्तनीयः सेवा समन्तो हु(??)त तन्तुपूगाः । सारस्ययुग्मोदकपुष्पगुच्छाः श्रीवल्लयो यत्र जयन्ति शुक्लाः यत्रेश्वराणां तपनीयपाशाः प्रेडन्ति वर्णोत्तमखेलनीषु । किञ्जल्कपिङ्गानि किमप्रफुल्ल ॥१९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26