Book Title: Saptabhangimimansa
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
(७१)
रिणतिरूपो यो घटः स चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वेनास्ति इन्द्रियान्तरजन्य प्रत्यक्षविषयत्व पर्यवसन्नचक्षुरिन्द्रियजन्य प्रत्यक्षाविषयत्वेन स नास्तीत्येवं प्रथमद्वितीयभङ्गौ ताभ्यां युगपत्प्रधानतयाऽऽदिष्टाभ्यां वक्तुमशक्यत्वादवक्तव्य स इति तृतीयो भङ्गः । इयमत्रोपपत्तिः- यदि चक्षुरिन्द्रियजन्यप्रतिपत्तिविषयत्वेन यथा क्षणपरिणतिरूपो घटस्सन् तथा चक्षुर्व्यतिरिक्तेन्द्रियजन्यप्रत्यक्षविषयत्वेनापि सन्, एतच्च तदोपपद्येत यदि यत्क्षणरूपे यदा चक्षुरिन्द्रियजन्यज्ञानं तदैवे - न्द्रियान्तरजन्यज्ञानं, तर्हि ज्ञानद्वयस्य युगपदनङ्गीकारादिन्द्रियान्तरजन्यत्वेनाभिमतं ज्ञानं चक्षुरिन्द्रियजन्यं स्यात्, एवं सतीन्द्रियान्तरमन्तरेणापि चक्षुरिन्द्रियेण तज्ज्ञानस्य संभवे इन्द्रियान्तरकल्पनाया वैफल्यमेवानुषज्येत, यदि च विनिगमनाविरहाच्चक्षुरिन्द्रियजन्यमपीन्द्रियान्तरजन्यं, तर्हि चक्षुरिन्द्रियजन्यप्रतिपत्तिविशेषकरणत्वं यच्चक्षुरिन्द्रियस्या साधारणधर्मत्वा लक्षणं तदिन्द्रियान्तरेऽप्यस्तीन्द्रियान्तरमपि चक्षुरिन्द्रियं स्यात्, एवं रसनेन्द्रियजन्यप्रतिपत्तिविशेषकरणत्वं यद्रसनेन्द्रियस्यासाधारणधर्मत्वालक्षणं तच्चक्षुरादीन्द्रियान्तरेऽप्यस्तीति चक्षुरादीन्द्रियमपि रसनेन्द्रियमित्येवमिन्द्रियसङ्करप्रसङ्ग इति क्षणपरिणतिरूपो घटो यश्चक्षुरिन्द्रियजन्यप्रतिपत्तिविषयस्स चक्षुरिन्द्रियजन्यप्रतिपत्तिविषयत्वेनैव सदिति प्रथमभङ्गोपपत्तिः, एवं स एव क्षणपरिणतिरूपो यथेन्द्रियान्तरजन्यप्रतिपत्तिविषयत्वेनासन् तथा चक्षुरिन्द्रियजन्यप्रतिपत्तिविषयत्वेना

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228