Book Title: Saptabhangimimansa
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
(१२१) स्तदन्यत्वे सति वस्तुत्वस्य व्यापकं निक्षेपचतुष्टयं, तेनानमिलाप्यभावेषु,नामनिक्षेपाप्रवृत्तावपिन क्षतिरिति केचिदाहु, अन्ये तु निर्विशेषितवस्तुत्वस्य व्यापकं निक्षेपचतुष्टयम् , अनभिलाप्यभावेष्वपि केवलिप्रज्ञारूपमेव नामास्तीति, अत्र केली सर्व जानातीत्यनमिलाप्यमपि केवलिप्रज्ञागोचर इति केलिप्रज्ञारूपं नामाऽपि स्ववाच्यविषयतया तत्र वर्तत इति कृत्वा नामनिक्षेपस्तत्र सम्भवतीति नामनिक्षेपस्य सर्ववस्तु. व्याप्तिः, जीवे द्रव्यनिक्षेपाव्याप्तिरित्यपि नास्ति यतो य इदानीं मनुष्यस्सन् देवो भविष्यति स एव भाविदेवजीवपर्यायकारणत्वाद् द्रव्यजीव इति आदिष्टद्रव्यत्वकवटादिपर्यायकारणत्वान्मृदादिरेव द्रव्यद्रव्यमिति द्रव्येऽपि द्रव्यनिक्षेपस्सम्भवतीत्याहुः, तदपरे न क्षमन्ते, यतः नैगमनयमते पौलिकस्य शब्दस्यैव नामतया स्वीकारेण केवलिप्रज्ञाया आत्मनश्चैतन्यलक्षणगुणरूपत्वेन तामुपादायानमिलाप्यभावेषु नामनिक्षेपव्याप्तिन सम्भवति, केवलिप्रनेत्येवं रूपो यश्शब्दस्तस्य स्ववाच्यविषयत्वसम्बन्धोऽपि न संज्ञासंझिसम्बन्धो नामतद्वतोर्वाच्यवाचकमावलक्षणसाक्षात्सम्ब. न्धस्यैव निक्षेपनियामकत्वात् , देवजीकारणत्वान्मनुष्य जीवस्य द्रव्यजीवत्वाभ्युपगमे सिद्ध एव भावजीवो भवेत, एवमादिष्टद्रव्यहेतुद्रव्यस्य द्रव्यद्रव्यत्वोपगमे भावद्रव्यं न किश्चिद्भवेदिति, गुगपर्यायवियुक्तः प्रज्ञास्थापितो द्रव्यजीव इति मतमपि न समीचीनं, सतां गुणपर्यायाणां बुद्धया

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228