Book Title: Saptabhangimimansa
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 185
________________ (१३३) सचावक्तव्यत्वोभयबोधनतात्पर्यैकवाक्येन तथावोधात् ॥ [पञ्चमो भङ्गः] एकदेशे परपर्यायैरसद्भावेनापितोऽन्यस्मिस्तु स्वपरपर्यायैः सत्त्वासत्वाम्यामेकेन शब्देन वक्तुमभिप्रेतोऽकुम्भोऽवक्तव्यश्च भण्यते, देशभेदेनैकत्रासत्वावक्तव्यत्वोभयबोधनतात्पर्यैकवाक्येन बोधात् ।। [षष्ठो भङ्गः ] तथैकस्मिन् देशे स्वपर्यायः सद्भावेनापितोऽन्यस्मिस्तु परपर्यायैरसद्भावेनार्पितोऽपरस्मिस्तु स्वपरोभयपर्यायैः सद्भावासद्भावास्यमेकेन शब्देन वक्तुमिष्टः कुम्भोऽकुम्भोऽवक्तश्च भण्यते, देशभेदेनकत्र त्रयबोधनतापर्यंकवाक्येन तथाबोधादिति विशेषः । [ सप्तमो भङ्गः] तथा च बभाषे भाष्यकरः-अहवा पच्चुप्पन्नो, रियसुत्तस्साविसेसिओ चेव । कुंभो विसे. सिययरो सम्भावाईहिं सहस्स ॥ २२३१॥ सम्भावाऽसम्भावोभयप्पिओ सपरपज्जओभयओ।। कुंभाकुंभाऽवत्तवोभयरूवाइमेओ सो" ॥ २२३२ ॥ इति विशेषावश्यके। अत्र कुम्भाकुम्भेत्यादिगाथार्द्धन षट् भङ्गाः साक्षादुपाचाः सप्तमस्त्वादिशब्दात् , तथा हि कुम्भोऽकुम्भोडवक्तव्यः कुम्भश्वाकुम्भश्च कुम्भश्चावक्तव्यश्च अकुम्भश्चावक्तव्यश्चेति त्रिविध उभयरूपः, आदिशब्दसहितच कुम्भोऽकुम्भोऽवक्तव्यश्चेति सप्तभेदो घट इति, अत्र च सकलर्मिविषयत्वा. यो मङ्गा अविकलादेशाः, चत्वारश्च देशावच्छिन्नमिविषयत्वाद्विकलादेशा इति । यद्यपीदृशसप्तभङ्गपरिकरितं सम्पूण वस्तु स्थाद्वादिन एव सङ्गिरन्ते, तथापि ऋजुसूत्रकृता.

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228