Book Title: Saptabhangimimansa
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
(१३६) भाष्यम् , तत्वं च पदानां व्युत्पत्त्यर्थान्वयनियतार्थबो. धकत्वाभ्युपगन्तृत्वम्, नियमच कालतो देशतश्चेति न समभिरूढातिव्याप्तिरपि, अयं स्वल्वस्य सिद्धान्त:-- यदि घटपदव्युत्पत्त्यर्थाभावात्कुटपदार्थोपि न घटपदार्थः, तदा जलाहरणादिक्रियाविरहकाले घटोऽपि न घटपदार्थोऽविशेषादिति, नन्वेवं प्राणधारणाभावात्सिद्धोऽपि न जीवः स्यादिति चेत्, एतन्नये न स्यादेव, तदाह भाष्यकारः-एवं जीवं जीवो संसारी प्राणधार. णाणुभयो। सिद्धो पुणरजीवो जीवणपरिणामरहिओ ॥ २२५६ ॥ इति विशेषावश्यके. अत जीवो नोजीवोऽजीवो नोऽजीव इत्या कारिते नैगम-देशसंग्रहव्यवहारर्जुसूत्र-साम्प्रतसमभिरूढा जीवं प्रत्यौपशमिकादिभावपञ्चकग्राहिणः, तन्मते व्युत्पत्तिनिमित्तजीवनलक्षणोदयिकभावोपलक्षितात्मत्वरूपपरि. णामभावविशिष्टस्य जीवस्य भावपञ्चकात्मनः पदार्थवादित्यमी पञ्चस्वपि गतिषु जीव इति जीवद्रव्यं प्रतियन्ति, नोजीव इति नोशब्दस्य सर्वनिषेधार्थपक्षेऽजीवद्रव्यमेव, देशनिषेधार्थपक्षे च देशस्यानिषेधाजीवस्यैव देशप्रदेशी, अजीव इति नकारस्य सर्वप्रतिषेधार्थत्वात्पर्युदासाश्रयणाच जीवादन्यत पुङ्गलद्रव्यादिकमेव । नोऽजीव इति, सर्वप्रतिषेधाश्रयणे जीव द्रव्यमेव, देशप्रतिषेधाश्रयणे चाजीवस्यैव देशप्रदेशौ। एवम्भूतस्तु जीवम्प्रत्यौदयिकभावग्राहकः, तन्मते क्रियाविशिस्यैव पदार्थत्वादिति, अयं जीव इत्याकारिते भवस्थमेव

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228