Book Title: Saptabhangimimansa
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 186
________________ (१३४ } भ्युपगमापेक्षया एतदन्यतरभङ्गाधिक्याभ्युपगमाच्छब्दनयस्य विशेषिततरत्वमदुष्टमिति सम्प्रदायः। अथवा लिङ्गवचनसख्यादिभेदेनार्थभेदाभ्युपगमादजुसूत्रादस्य विशेषः, अयं खल्वेतस्याशयः-पदि ऋजुत्रेण "पलालं न दहत्यग्नि भिद्यते न घटः क्वचित।नासंयतःप्रव्रजति भव्योऽसिदोन सिद्धयति ॥१॥” इत्यादावभिनिवेशः तर्हि विकाराविकाराद्यर्थकक्रियानामादिपदानां सामानाधिकरण्यानुपपच्या किं न तथाकल्पने अभिनिविश्येतेति अस्य चोपदर्शिततम्रो भावनिक्षेप एवाभिमतः १५॥ समभिरुहस्य तु असंक्रमगवेषणपरोऽध्यवसायविशेषत्वं लक्षणम्,अत्र-“वत्थूओ संकमगं होइ अवन्थू णए समभिरूढे" ति सूत्र, स. त्स्वर्थेष्वसङ्क्रमः समाभरूढः” इति तत्त्वार्थभाष्यश्च प्रमाणम्, एतत्पर्यवसितश्च संज्ञाभेदनियतार्थभेदाभ्युग. न्त्रध्यवसायविशेषत्वं समभिरूढत्वमिति, एवम्तोऽपिसज्ञाभेदेनार्थमेदमभ्युपगच्छनीति तत्रातिव्याप्तिवारणायोक्तलक्षणे एवम्भूतान्यत्वे सतीति विशेषणं देयम् , अस्याभिप्रायः श्रीमद्भिपाध्यायैरित्थमुपवर्णितः-"अयं खल्वस्याभिमानः-यदुत यदि शब्दो लिङ्गादिभेदेनार्थभेदं प्रतिपद्यते तर्हि संज्ञाभेदेनापि किमित्यर्थभेदं न स्वीकुरुते, अनुशासनबलाघटकुटादिशब्दानामेकत्र सङ्केतग्रहादिति चेत , ऋजुम्लत्रेणेव तेनान्यथागृहीतोऽपि सङ्केतो विशेषपर्यालोचनया किमिति न परित्यज्यते, अथ येन रूपेण यत्पदार्थबोधस्तेनैव

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228