Book Title: Saptabhangimimansa
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
मुनिशिवानन्दविजयविरचिता
रोपजातानन्तधर्मग्राहकत्वस्वभावानां शक्तिग्रहापेक्षया अवश्यम्भावात् , तथा नयापेक्ष्यत्वमपि निक्षेपस्य, यतोऽनन्तः धर्मात्मकवस्तुग्राहिणः प्रमाणादेवानन्तधर्मात्मनो वस्तुनः सिद्धिः किन्तु अनन्तधर्मेषु परस्परविरुद्धा अपि धर्माः सन्निविष्टाः यथा भेदाभेदी नित्यत्वानित्यत्वे सत्वासत्वे सामान्यविशेषावित्येवमादयस्तेषां च विरोधोन्मूलनसमर्थापेक्षाभेदोपनायकनयाश्रयणमन्तरेण नाविरुद्धतयाऽवगतिर्भवितुमर्हति जाग्रति च तेषां विरोधे जायमानमपि ज्ञानमाहार्य संशयात्मकं वा भवेत् , अतोऽनन्तधर्मात्मकवस्त्वंशभूततत्तद्धर्मस्यापेक्षाभेदेन ग्राहको नयोऽम्युपगतः, अनन्तधत्मिकस्य वस्तुनः प्रमाणान्तरपरिच्छेद्यत्वेऽपि यच्छ्रतप्रमाणपरिच्छिन्नानन्तधर्मात्मकवस्त्वंशावगाहिप्रमात्रभिप्रायस्यैव नयत्वमभिमतं तेन तत्तत्प्रतिनियतनिमित्तापेक्षया तत्तद्धर्मावबोधकशब्दप्रभवज्ञानस्यैव नयत्वमुन्नीयते, अत एव श्रुतप्रमाणांशा एव नयाः, यदापि प्रत्यक्षादिप्रमाणकारणादप्येकांशग्राहिणो नयस्य यस्स्वभावस्स तस्याप्यभ्युपेय एक, अन्यथा प्रमाणानां कारणभेदेन प्रत्यक्षादिभेदाभ्युपगमो नयानां च विषयभेदकृत एव मेद इति कथं स्यात्, एवञ्च शब्दसमुत्थस्य नयस्य शक्तिग्राहकनिक्षेपप्रभवत्वं स्वीकरणीयमेवेति नयापेक्ष्यत्वमपि निशेपस्य सिद्धं भवति, यथा च निक्षेपः प्रमाणेनापेक्षणीयो नयेन च, तथा प्रमाणनयावपि निक्षेपेणापेक्षणीयौ तत्र

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228