Book Title: Saptabhangimimansa
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 208
________________ मुनिशियानन्दविजय विरचिता स्ववाचकनामविशेषाभावादेव तेषु शक्तिग्राहकतया वर्णावली न व्यवहारपद्धतिमत्रतरति, नाम तु स्वरूपत एव तेषां नास्तीस्यतो नामनिक्षेपस्यैव निषेव्याभावप्रयुक्तोऽभावो न त्वाकृत्यादीनां यदि तु केवलिप्रज्ञैव तेषां नाम, तदा तदादाय नामनिक्षेपप्रवृतिवत्स्थापनानिक्षेपादिप्रवृत्तिरपि सुघटैव तदाश्रयणेनैव ते व्याख्यातुं शक्याः । ऋजवस्तु व्याख्याङ्गतयैव निक्षेपा अम्युपगताः, ये च न पदाभिधेयास्तेषां स्वरूपोपदर्शकं पदमेव व्याख्येयं नास्ति ततो नास्ति तत्र व्याख्यानं तदभावे तदङ्गानां निक्षेपाणामभावोऽपि न क्षतिम्मावहतीत्याहुरिति बोध्यम, इत्थं निरूपणीयभावमञ्चतां पूर्वाचार्यै-. स्तेषु तेषु ग्रन्थेषु प्ररूपितानामपि निक्षेषाणां किञ्चिद्वैशिष्ट्यप्रतिपत्तये मयाऽपिकिञ्चिन्निरूपणमधिक्रियते तथाहि ક ननु प्रमाणन यपरिच्छेद्यानां तच्चानां विशेषतोऽधिगमाय व्याख्याङ्गतया निक्षेपास्समये नामस्थापनाद्रव्यभावभेदेन चत्वारो निर्दिष्टा:--- तत्र निक्षेप्यन्ते - स्थाप्यन्ते इति निक्षेपा इति निरुक्तिरपि तत्र तत्रादृता । एतावते दन्तावभिक्षेक्त्वमिति विशेषतो नावधारयतुं शक्यते । न च कर्म्मप्रत्ययान्त निक्षिप्यन्त इत्यनेननिक्षेपकर्मत्वं कण्ठत एवोक्तं तदपि स्थापयन्त इत्यनेन स्थापना कर्मत्वरूपतया निष्टतमतो नानवधारणांशलेशोऽपीति वाच्यम्, नहि पर्यायसहस्रोक्तावपि स्वरूपतो घटत्वस्य घटपद

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228