Book Title: Saptabhangimimansa
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
(१३८) प्राक्तनैवम्भूताभिधानपूर्वमेवाभिधानं युक्तम् , अन्यथाऽप्राप्तकालत्वप्रसङ्गात् , तस्माद्वयहाराद्यभिमतव्युत्पत्त्यनुरोधेनौदायिकमावग्राहकत्वमेवास्य सूरिभिरूक्तं चैतदिति स्मतव्यम, न घेन्द्रियरूपप्राणानां क्षायोपशमिकत्वात्कथमेवम्भूतस्यौदयिकभावग्राहकत्वमित्याशङ्कनीयम् , प्राधान्येनायुष्कर्मोदयलक्षणस्यैव जीवनार्थस्य ग्रहणात् , उपहतेन्द्रियेऽप्यायुरुदयेनैव जीवननिश्चयात् , ननु यदि जीवं प्रत्यौदयिकभाव एव गृह्यत एवम्भूतेन, कथन्तर्हि भावपाणयोगाद्भवतामपि सिद्धस्य जीवत्वं श्रीमलयगिरिप्रभृतिभिरुक्तमिति चेत् ? भावपञ्चकग्राहिनैगमाद्यभिप्रायेणेति गृहाण, अत एव प्रज्ञापनादौ जीवनपर्यायविशिष्टतया जीरस्य शाश्वतिकत्वमभिदधे । यदि पुनः प्रस्थकन्यायाद्विशुद्धतरनैगमभेदमाश्रित्य प्रागुक्तस्वग्रन्थगाथा व्याख्यायते परैः, तदा न किञ्चिदस्माकं दुष्यतीति किमल्पीयसि दृढतरक्षोदेन, सिद्धोऽप्येतन्नये सत्त्वयोगात्सत्त्व, अतति सततमपगपरपर्यायान्गच्छतीत्यात्मा चस्यादेव,अस्याप्युपदर्शिततच्चो भावनिक्षेप एवाभिमतः" इति, नामा-स्थापना-द्रव्यभावान्यतमापेक्षयाऽस्तिनास्तित्वादिसप्तधर्मबोधजनन्यां सप्तभङ्गयां पदानां नामस्थापनाद्रव्यभावान्यतमविषयशक्तिग्राहकतया नामस्थापनाद्रव्यभावनिक्षेपाणामुपयोगः, नैगमसङ्गहव्यवहारर्जुसूत्राणामर्थनयानामर्थन यसमुन्थसप्तमङ्गयामुपयोगः,साप्रतसमभिरूढवम्भूतानां शब्दनयानाञ्च शब्दनयसमुत्थसप्तभङ्गयामुपयोग इति सप्त भङ्गीनिरूपणे प्रकान्ते प्रासङ्गिकं नयनिक्षेपनिरूपणं नायुक्त मिति बोध्यम् ।।

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228