Book Title: Saptabhangimimansa
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
(११७)
रकगृहकोणादौ तद्वसतीति व्यवहारस्तु प्रत्यासत्तिदोषप्रमवभ्रान्तिनिबन्धन इति। शब्दसमभिरूढवम्भूताख्यास्त्रयः शब्दनयाः पुनः अन्यत्रान्यस्य सम्बन्धाभावात्स्वात्मन्येव वसतिमभ्युपगच्छन्तीति, एवमुक्तनिदर्शनैस्तेषां यथाक्रमं विशुद्विरवधार्या ।
लक्षणेन च लक्ष्यस्येतरमिन्नत्वेनावगतिर्भवतीत्येतदर्थमेतेषां लक्षणान्युपदर्यन्ते, तत्र सामान्यविशेषोभयाभ्युपगन्त्रध्यवसायविशेषत्वं नैगमत्वमिति नैगमस्य लक्षणं न सम्भवति भेदाभेदोमयोऽभ्युपगन्त्रध्यवसायविशेषस्वरूपे नैगमविशेषेऽव्याप्तेः, सामान्यविशेषो. भयाभ्युपगन्त्रध्यवसायविशेषादिरूपे नैगमेऽव्याप्त्या च भेदाभेदोभयाभ्युपगन्नध्यवसायविशेषत्वादिकमपि नैगमस्य लक्षणं न भवत्येव, तथा सामान्यविशेषोभयभेदाभेदोभयनित्यानित्योभयाद्यभ्युपगन्तृत्वश्च प्रत्येकं न क्वापीत्यसम्भवदोषग्रस्तत्वादेव लक्षणं न युज्यते किन्तु सामान्यविशेषोभयाभ्युपगन्नध्यवसायविशेषवृत्तिनयत्वन्यूनवृत्तिजातिमत्त्वं नैगमस्य लक्षणम् , सामान्यमात्राभ्युपगन्त्रध्यवसायविशेषलक्षणे सुग्रहेsतिव्याप्तिवारणार्थ विशेषस्याभ्युपगमविषयतयोपादानम्, विशेषमाशभ्युपगन्नध्यवसायविशेषलक्षणे व्यवहारेऽतिव्याप्तिनिरासार्थ सामान्यस्याभ्युपगमविषयतयोपादानम् , नयत्व

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228