Book Title: Saptabhangimimansa
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
( १९२) भेदप्रकारकबोधार्थ कर्मधारयसमासस्यैवाश्रयणीयत्वेन धर्मश्वासौ प्रदेशो धर्मप्रदेशःअधर्मश्चासौ प्रदेशोऽधर्मप्रदेश इत्याद्येव वक्तव्यमिति, एवम्भूतस्तु ब्रूते धर्मादीनां देशप्रदेशौ धर्मादिभिर्भिन्नावभिन्नौ वा, आये धर्मस्य देशो धर्मस्य प्रदेश इति षष्ठयर्थस्य सम्बन्धस्यानुपपत्तिः भेदे सम्बन्धायोगात् , अन्यथा भिन्नत्वाविशेषादधर्मास्तिकायादिप्रदेशतयाऽभ्युपगतस्यापि धर्मस्य प्रदेश इति व्यवहारभाजनत्वं स्यात् , द्वितीये घटो घट इतिवद्धर्मः प्रदेश इति सहोक्त्यनुपपत्तिरतो देशप्रदेशकल्पनारहितमखण्डमेव वस्त्वभिघातव्यम् , ननु 'आकाशे विन्ध्याद्रिवर्तते हिमालयोऽपि,' इत्येवं लोके प्रतीयमानस्य तयोरसामानाधिकरण्यस्योपपत्तये यत्प्रदेशावच्छेदेनाकाशे किध्याद्रिस्तलादेशावच्छेदेन न हिमालयो यत्मदेशावच्छेदेन तत्र हिमाचलो न तत्प्रदेशावच्छेदेन विन्ध्याचल इत्यस्योपगन्तव्यत्वेन विरुद्धयोविन्ध्यतदभावयोहिमतदभावयोविन्ध्य. हिमयोश्चैकत्राकाशे सत्त्वोपपादनायाकाशस्य धर्मादेश्च देशप्रदेशसिद्धिः, तत्सम्बन्धिन एव तवृतिधर्मावच्छेदकत्वमिति नियमेन देशप्रदेशादेरवच्छेदकतया सिद्धस्सममाकाशादेस्सम्ब न्धसिद्धिरपीति चेन् , न, आकाशे विन्ध्यादयो वर्तन्त इत्यस्यैवानभ्युपगमात, तादात्म्यतदुत्पत्त्यन्यतरानुपपत्त्या परेण समं सम्बन्धस्यैवानभ्युपगमादिति ।
मगधदेशप्रसिद्धो धान्यमानविशेषः प्रस्थकः, तदर्थ वनगमन-दारुच्छेदन-क्षणनोकिरण-लेखन-प्रस्थक

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228