Book Title: Sankheshwar Stavanavali
Author(s): Vishalvijay
Publisher: Yashovijay Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.oAcharya Shri Kailassagarsuri Gyanmandir
इष्टार्थानां स्पर्शने पारिजातं
वामादेव्या नन्दनं देववन्द्यम् । स्वर्ग भूमौ नागलोके प्रसिद्ध
श्रीपार्श्वेशं नौमि शङ्केश्वरस्थम् ॥२॥ भित्वाऽभेद्यं कर्मजालं विशालं
प्राण्यानन्तं ज्ञानरत्नं चिरन्तम् । लब्धामन्दानन्दनिर्वाणसौख्यं
श्रीपार्श्वेशं नौमि शंखेश्वरस्थम् ॥३॥ विश्वाधीशं विश्वलोके पवित्र
पापागम्यं मोक्षलक्ष्मीकालत्रम् । अम्भोजाक्षं सर्वदा सुप्रसन्नं
श्रीपार्वेशं नौमि शङ्केश्वरस्थम् ॥ ४॥ वर्षे रम्ये खङ्गदो गचन्द्र
सवये मासे माधवे कृष्णपक्षे । प्राप्तं पुण्यैर्दर्शनं यस्य तं च
श्रोपावेशं नौमि शकेश्वरस्थम् ॥ ५ ॥
[२] श्रीशङ्केश्वरपार्श्वजिनचैत्यवन्दनम् । • नमः पार्श्वनाथाय विश्वचिन्तामणीयते ह्रीं धरणेन्द्रवैरोटयापद्मावतीयुताय ते ॥१॥ शान्तितुष्टिमहापुष्टिधृतिकीर्तिविधायिने । *हीं द्विडव्यालवेतालसर्वाधिव्याधिनाशिने ॥२॥
For Private And Personal Use Only

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118