SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.oAcharya Shri Kailassagarsuri Gyanmandir इष्टार्थानां स्पर्शने पारिजातं वामादेव्या नन्दनं देववन्द्यम् । स्वर्ग भूमौ नागलोके प्रसिद्ध श्रीपार्श्वेशं नौमि शङ्केश्वरस्थम् ॥२॥ भित्वाऽभेद्यं कर्मजालं विशालं प्राण्यानन्तं ज्ञानरत्नं चिरन्तम् । लब्धामन्दानन्दनिर्वाणसौख्यं श्रीपार्श्वेशं नौमि शंखेश्वरस्थम् ॥३॥ विश्वाधीशं विश्वलोके पवित्र पापागम्यं मोक्षलक्ष्मीकालत्रम् । अम्भोजाक्षं सर्वदा सुप्रसन्नं श्रीपार्वेशं नौमि शङ्केश्वरस्थम् ॥ ४॥ वर्षे रम्ये खङ्गदो गचन्द्र सवये मासे माधवे कृष्णपक्षे । प्राप्तं पुण्यैर्दर्शनं यस्य तं च श्रोपावेशं नौमि शकेश्वरस्थम् ॥ ५ ॥ [२] श्रीशङ्केश्वरपार्श्वजिनचैत्यवन्दनम् । • नमः पार्श्वनाथाय विश्वचिन्तामणीयते ह्रीं धरणेन्द्रवैरोटयापद्मावतीयुताय ते ॥१॥ शान्तितुष्टिमहापुष्टिधृतिकीर्तिविधायिने । *हीं द्विडव्यालवेतालसर्वाधिव्याधिनाशिने ॥२॥ For Private And Personal Use Only
SR No.020634
Book TitleSankheshwar Stavanavali
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherYashovijay Jain Granthmala
Publication Year1947
Total Pages118
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy