Book Title: Sankheshwar Stavanavali
Author(s): Vishalvijay
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 34
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.oAcharya Shri Kailassagarsuri Gyanmandir ૧૭ अद्यावद्यकलापतापदलनक्रीडामिवातन्त्रती मूर्तिः स्फूर्तिमती लता सूरतरोर्मूर्त्ता मयोद्वीक्षिता । ब्रह्मज्ञानकलाविलासकुशल व्यापारपारङ्गतैयोगीन्द्रैरनुभूतवैभवविभो ! तेनानुमन्ये जनैः ॥७॥ मूर्त्तिस्ते प्रविभाति मोहतिमिरप्रध्वंसभानुप्रभा मूर्तिस्ते भवसिन्धुमध्यनिपतंगव्योद्धृतौ नौर्दृढा । मूर्तिस्ते सकलैर्हितार्थपटलीसम्पूरणे कामगौ मूर्तिस्ते मम तीर्थनाथ ! सततं श्रेयः श्रिये कल्पताम् ॥८॥ प्रातर्योऽष्टकमेतत् प्रमुदितचेताः प्रभोः पुरः पठति । कष्टसहस्रं तीर्त्वा लभतेऽसौ परममानन्दम् ॥९॥ [ ४ ] श्रीशङ्खेश्वरजिनस्तवः | यस्य ज्ञानदयासिन्धोदर्शनं श्रेयसे ध्रुवम् । स श्रीमान् पार्श्वतीर्थेशो निषेव्यः सततं सताम् ॥१॥ वामासूनोर्यशःपुञ्जैरगाधस्यानघा गुणाः । स्मर्यन्ते येन स स्मार्यो भवेत् प्राचीन बर्हिषाम् ॥२॥ विहाय विषयासक्तान् सांसारिकसुरासुरान् । सेव्यतामक्षयो धीराः ! पार्श्वदेवः परः प्रभुः जिना: सर्वार्थदानेन येन कल्पद्रुमा अपि । भवेदभ्यर्चितो लोके स श्रिये चामृताय च संस्तुतो मधुरलोकैर्जेनलाभप्रदायकः । कल्याणकारको भूयात् श्रीमान् शतेश्वरः प्रभुः ॥५॥ For Private And Personal Use Only ॥३॥ ॥४॥

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118