SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.oAcharya Shri Kailassagarsuri Gyanmandir ૧૭ अद्यावद्यकलापतापदलनक्रीडामिवातन्त्रती मूर्तिः स्फूर्तिमती लता सूरतरोर्मूर्त्ता मयोद्वीक्षिता । ब्रह्मज्ञानकलाविलासकुशल व्यापारपारङ्गतैयोगीन्द्रैरनुभूतवैभवविभो ! तेनानुमन्ये जनैः ॥७॥ मूर्त्तिस्ते प्रविभाति मोहतिमिरप्रध्वंसभानुप्रभा मूर्तिस्ते भवसिन्धुमध्यनिपतंगव्योद्धृतौ नौर्दृढा । मूर्तिस्ते सकलैर्हितार्थपटलीसम्पूरणे कामगौ मूर्तिस्ते मम तीर्थनाथ ! सततं श्रेयः श्रिये कल्पताम् ॥८॥ प्रातर्योऽष्टकमेतत् प्रमुदितचेताः प्रभोः पुरः पठति । कष्टसहस्रं तीर्त्वा लभतेऽसौ परममानन्दम् ॥९॥ [ ४ ] श्रीशङ्खेश्वरजिनस्तवः | यस्य ज्ञानदयासिन्धोदर्शनं श्रेयसे ध्रुवम् । स श्रीमान् पार्श्वतीर्थेशो निषेव्यः सततं सताम् ॥१॥ वामासूनोर्यशःपुञ्जैरगाधस्यानघा गुणाः । स्मर्यन्ते येन स स्मार्यो भवेत् प्राचीन बर्हिषाम् ॥२॥ विहाय विषयासक्तान् सांसारिकसुरासुरान् । सेव्यतामक्षयो धीराः ! पार्श्वदेवः परः प्रभुः जिना: सर्वार्थदानेन येन कल्पद्रुमा अपि । भवेदभ्यर्चितो लोके स श्रिये चामृताय च संस्तुतो मधुरलोकैर्जेनलाभप्रदायकः । कल्याणकारको भूयात् श्रीमान् शतेश्वरः प्रभुः ॥५॥ For Private And Personal Use Only ॥३॥ ॥४॥
SR No.020634
Book TitleSankheshwar Stavanavali
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherYashovijay Jain Granthmala
Publication Year1947
Total Pages118
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy