SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.oAcharya Shri Kailassagarsuri Gyanmandir भूर्तिस्ते जिनराज! राजति जगदारियविद्राविणी स्वोषिन्नयनोन्मदालिपयलीपेपीयमानप्रभा। शारीरान्तरदुःखतापजनित खेदं नयन्ती व्ययं - वल्लिः कल्पतरोरिव त्रिभुवनप्रस्वाससौरभ्यभूः ॥२॥ कामं दर्शनतोऽपि मन्नयनयोरुल्लासमातन्वती मच्चेतःकुमुदं विकासयितुमप्यताय बद्धादरा । मद्धयानार्णवपूरपूरणपटुः स्वामिस्तवोल्लासिनी मूर्तिः किश्चन चन्द्रकान्तलहरीप्रागल्भ्यमभ्यस्यति३॥ मूर्तिस्ते महनीयमोहमदिरोगारायघूर्णदृशां व्याक्षेयं परमौषधीव नियतं निर्माशयन्स्यजसा । येषां लोचनगोचराश्चिरमभूद् रोमाञ्चपुष्पाश्चिताः - ते किं नाम नमन्ति वामनयनालावण्यलक्ष्मीजुषः ॥४॥ मूर्तिस्ते स्नपनैर्न विभ्रमभरैः सवित्तिकैश्चुक्षुमे पौलोमीचललोचनाञ्चलमिलद्भूभङ्गसंसर्गिभिः। आबिभ्रत्कमठोपसर्गसहनी धैर्यप्रधानक्षमा स्वामिस्तत्किममन्दमन्दरगिरिस्प‘समृद्धादरा ॥५॥ धाम ध्यायसि यत् पुरा त्रिजगतीधामातिशाधि स्फुरन् तत्सङ्क्रान्तिवशादिवेयमनिशं मूर्तिस्तवोधोतिनी। अङ्गुष्ठात् पुरतस्तव क्रमभवादिङ्गाललीलापहं नोचेत् सर्वसुरासुरैः कथमहो शक्त्या जितं रूपकम् ॥६॥ For Private And Personal Use Only
SR No.020634
Book TitleSankheshwar Stavanavali
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherYashovijay Jain Granthmala
Publication Year1947
Total Pages118
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy