Book Title: Sangit Ratnakar Part 04 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library

View full book text
Previous | Next

Page 536
________________ १४३ १५६ ३२१ ४९४ संगीतरत्नाकरः पुटसंख्या पुटसंख्या चतुरश्रेण मानेन २५६ चरणौ यत्र तामाहुः ३०२ चतुरश्रौ करौ कृत्वा १९८ चरणौ यत्र सा चारी चतुरश्रौ करौ वक्षः १९९ चरेत्पादान्तरान्मन्दं २३० चतुरश्रौ तथ द्वृत्ती २६ चलत्तारा मनाक्कुञ्चन चतुरा रुचिरे स्पर्श १५३ चलनं कम्पनं प्रोकम् चतुरे च भ्रुवो चारु. ४.९ चलपादमनत्युच्चम् चतुरो वा तदाक्षिप्त २१८ चलितं श्लिष्टविश्लिष्टं चतुर्दिकं तदाख्यातं ३५२ चातुर्यवचने त्वेतो चतुर्दिक्षु तं भ्रान्त्वा ३५९ चारं चारं यथा चार्यो चतुर्धाभिनयस्तत्र ८ चारी च करणं खण्ड: चतुर्धाभिनयाभिज्ञः ३९ चारी चयविशेषः प्राङ् ३४७ चतुर्धाभिनयोपेतं ७ चारी चाषगतिस्तस्यात् २२. चतुर्धा मुखरागोऽत्र १८१ चारी चेन्जनिता मुष्टिः चतुर्भिः खण्डको ज्ञेयः २५५ चारी चेदक्षिणा : स्यात चतुर्भिर्वा कमात्ताले २७८ चारी चेद्दण्डपादा स्यात् २१३ चतुर्विधेति विज्ञेया ३४१ चारीणां न्यूनताधिक्यं ૨૪૮ चतुस्तालाद्यन्तरेण २९. चारी नानात्र चरणं चतुस्तालान्तरौ पादौ ३२३ चारी नूपुरपादोऽथ २२८ चत्वारि क्ष्मादिभूतानि ४६८ चारी लडितजङ्घाख्या २८१ चत्वारो मधुरध्वानाः ३७३ चारी सा जनिता यस्यां २८८ चन्दन सरं गात्रं ३६१ चारी स्यात्करणे डीषि २७६ चन्द्रलेखाकृति ति ३६ चारुचामरधारिण्यः ३६९ चरणं पातयेद्यस्यां २९३ चार्यः शुद्धाश्च देशीस्थाः १६ चरण: स्वस्तिकाकार. ३०५ चार्यः स्थानेन ताभ्योऽतः ३१८ चरणानुचराण्याहुः २९७ चार्यलाता नितम्बश्च चरणान्तरपार्श्व स्यात् २८३ चार्यातिकान्तया चाप० ४६२ चरणेश्चाषगतिभिः ३५४ चायतिक्रान्तया पादं २१५ चरणोऽग्रे सरत्येकः ३०६ चार्याध्यधिकया पादे १९५ चरणौ दण्डपादा सा ३०९ चार्याविद्धाञ्चितपदे Scanned by Gitarth Ganga Research Institute २३४ २१३ "

Loading...

Page Navigation
1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642