Book Title: Sangit Ratnakar Part 04 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library

View full book text
Previous | Next

Page 636
________________ ५९४ SANGĪTARATNĀKARA VD 3-24.43,44 VD 3-24-50 VD 3-24-51 VD 3-24.51 कम्पितो वलितः स्तब्धोद्वर्तितौ च निवर्तितः । SR 357 कम्पनं वलनं चैव स्तम्भनोद्वर्तने तथा । विवर्तनं च पञ्चैव . . . . .। आवर्तिता नता क्षिप्तोद्वाहिता परिवर्तिता। SR 361 आवर्तितं नतं क्षिप्तं चोद्वाहितमथापि च।। परिवृत्तं तथा पञ्च . . . . . .। वामे दक्षिणत: पादे दक्षिणे वामतः कृते । मुहुरावर्तिता प्रोक्ता . . . . . SR 363 आवर्तितं तु व्यत्यासाद्वामदक्षिणजङ्घयोः । नमज्जानुर्नता जङ्घा स्थानासनगतादिषु। SR 364 जान्धोराकुश्चनाश्चैव नतं ज्ञेयं प्रयोक्तृभिः । बहिर्विक्षेपत: क्षिप्ता व्यायामे ताण्डवे च सा ISR 364 विक्षेपाच्चैव जङ्घाया: क्षिप्तमित्यभिधीयते । प्रतीपं गच्छतो जङ्घा ताण्डवे परिवर्तिता। SR 365 प्रतीपनयनं यत्र परिवृत्तं तदिष्यते । सत्त्वमुद्रिती दृष्टिीप्ता विकसिता स्थिरा। SR 398 सत्त्वमुद्रिती हप्ता दृष्टित्साहसंभवा । आकेकरा दुरालोके स्याद्विच्छिन्ने च वस्तुनि । SR 421 आकेकरा दुरालोके विच्छेदप्रेक्षितेषु च । अनवस्थिततारा च विकोशा कीर्तिता बुधैः । SR 422 अनवस्थिततारा च विकोशा दृष्टिरिष्यते। दृष्टिविकसितापाङ्गा क्षामीभूतविलोचना। SR 427 दृष्टिविकसितापागा मदिरा तरुणे मदे। VD3-24-52 VD 3-24-53 NS 8.57 NS 92 NS 8-79 Ns 8.82 भ्रमणं वलनं पातश्चलनं च प्रवेशनम् । निवर्तनं समुदत्तं निष्कामः प्राकृतं तथा। SR 447,448 भ्रमणं वलनं पातश्चलनं संप्रवेशनम्। निवर्तनं समुदत्तं निष्कामः प्राकृतं तथा। NS 8-95 Scanned by Gitarth Ganga Research Institute

Loading...

Page Navigation
1 ... 634 635 636 637 638 639 640 641 642