Book Title: Sangit Ratnakar Part 04 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library
View full book text
________________
SANGĪTARATNĀKARA
समुद्स्तु भवेदोष्ठसंपुटो दधदुन्नतिम् । स्यात्फूत्कारेऽनुकम्पायां चुम्बने चाभिनन्दने । SR 493,494 समुद्रस्त्वनुकम्पायां चुम्बने चाभिनन्दने।
NS 143
कुट्टनं खण्डनं छिन्नं चुक्कितं ग्रहणं समम् । दष्टं निष्कर्षणं चेति दन्तकर्माष्टकं जगुः। SR 497 कुटनं खण्डनं छिन्नं चिकितं लेहनं समम् । दष्टं च दन्तक्रियया . . . . .। तलपुष्पपुटं लीनं वर्तितं वलितोरु च। SR 550 तलपुष्पपुटं पूर्व वलितं वलितोहच।
NS 8-144
NS 4.34
अपविद्धं समनखोन्मत्ते स्वस्तिकरेचितम् । SR 551 अपविद्धं समनखं लीनं स्वस्तिकरेचितम् ।
NS 4.35
मत्तल्लि चार्धमत्तलि स्यादेचकनिकुट्टकम् । sR 553 मत्तल्ली वर्धमतली स्यादेचकनिकुट्टकम् ।
VD 3-20.44
ललाटतिलकं पार्शनिकुठं चक्रमण्डलम् । SR 557 ललाटतिलकं कान्तं कुच्चितं चक्रमण्डलम् ।
NS 4-44 ललाटतिलकं चैव कुण्डलं (कुचित)चक्रमण्डलम्।
VD 3:20.47 विवृत्तं विनिवृत्तं च पार्श्वक्रान्तं निशुम्भितम् । SR 558 Ns 4.46 परिवृत्तं नित्तं च पार्श्वक्रान्तं निकुञ्चितम् ।
VD 3-20-49 विद्यद्धान्तमतिकान्तं विक्षिप्तं च विवर्तितम् । SR 558 " ,, विवर्तितकमेव च ।
NS 4.46 प्रेहोलितं संनतं च सर्पितं करिहस्तकम् । SR 561 प्रेड्डोलितं नितम्बं च स्खलितं प(क)रि हस्तकम् INS 4.50 VD 3.20-52
NS 4.66
देहः स्वाभाविको यत्र पादौ समनखौ युतौ । SR 598 देहः स्वाभविको यत्र भवेत्समनखं तु तत् ।
Scanned by Gitarth Ganga Research Institute

Page Navigation
1 ... 636 637 638 639 640 641 642