Book Title: Sangit Ratnakar Part 04 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library

View full book text
Previous | Next

Page 640
________________ ५९८ SANGĪTARATNĀKARA प्रधानं सौष्ठवं पादावेकतालान्तरौ समौ । यत्र तत्समपाद स्याच्चतुराननदैवतम्। sR 1041 समपादे समौ पादौ तालमात्रान्तरस्थितौ । स्वभावसौष्ठवोपेतौ ब्रह्म चात्राधिदेवतम् । NS 10-57,58 समपादं तु विज्ञेयं समस्तालान्तरः पदैः । स्वभावसौष्ठवोपेतं कब्रह्माधिदैवतम् । VD 3-24-3,4 धनुर्वघ्रादिशनाणां प्रयोगे गजवाहने। - SR 1047 धनुर्वजाणि शस्त्राणि मण्डलेन प्रयोजयेत् । NS 10-65 धनुर्वञप्रहरणं मण्डलेन प्रयोजयेत् ।। VD 3-24.10 वामो यत्र निषण्णोरम्बरे पूर्वमानतः । दक्षिणवरणवाग्रे पश्चतालं प्रसारित: । यौ द्वावपि तद्विद्यादालीढं रुद्रदेवतम् । SR 1049, 1050 अस्यैव दक्षिणं पादं पचतालान् प्रसार्य च । आलीढं स्थानकं कुर्याद्वद्रश्वात्राधिदेवतम् । NS 10-66,67 आदौ च दक्षिणं पादं पञ्चतालं प्रसारयेत् । आलीढं नाम तत्स्थानं रुद्रकाल्यत्र देवतम्। VD 3-24.11 मालीढाझविपर्यासात्प्रत्यालीढमुदीरितम् । SR 1052 आलीढपरिवर्तस्तु प्रत्यालीडमिति स्मृतम् । NS 10-69 आलीढं परिवर्तन्ते प्रत्यालीढमिति स्मृतम् । VD3-24.16 धामस्तलान्तरस्यश्री दक्षिणश्वरण: समः । प्रसभं वदनं वक्षः समुन्नतमनुस्मता । कटीनितम्बगो हस्तो दक्षिणोऽन्यो लताकरः। SR 1055, 1056 तालमात्रान्तरन्यस्तस्यत्र:(व)क्षगतोऽपरः । प्रसन्नमाननमुर: समं यत्र समुन्नतम् । VD 3-24.19, 20 लतानितम्बगौ हस्तौ स्थानं ज्ञेयं तदायतम् । रगावतरणारम्भे पुष्पाञ्जलिविसर्जने। SR 1058 रसावतरणे ह्येतत्तथा पुष्पाजलौ भवेत् । D 3-24-20 Scanned by Gitarth Ganga Research Institute

Loading...

Page Navigation
1 ... 638 639 640 641 642