Book Title: Sangit Ratnakar Part 04 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library
View full book text
________________
RECURRENCES AND PARALLELS
५९७
समपादा स्थितावर्ता शकटास्या च विच्यवा। SR 902 समपादा स्थितावर्ता शकटास्या तथैव च ।
NS 10-8
अध्यधिका चाषगतिरेडकाक्रीडिता तथा। SR 903 अध्यधिका चाषगतिर्विच्यवा च तथापरा ।
NS 10-8
अतिक्रान्ताप्यपक्रान्ता पार्श्वकान्ता मृगप्लुता। ऊर्ध्वजानुरलाता च सूची नपुरपादिका। SR 905 अतिक्रान्ता पक्रान्ता पार्श्वकान्ता तथैव च । ऊर्ध्वजानुश्च सूची च तथा नूपुरपादिका ॥
NS 10.11
वैष्णवं समपादं च वैशाख मण्डलं तथा । आलीढप्रत्यालीढेच स्थानानीति नरेषु षट् । SR 1019 वैष्णवं समपादं च वैशाख मण्डलं तथा । प्रत्यालीढं तथालीढं स्थानान्येतानि षण्नृणाम् । वैष्णवं समपादं च वैशाख मण्डलं तथा । प्रत्यालीढमथालीढं षट् पुंसां स्थानकानि तु ।
NS 50
VD 3-23.1
एक: समस्थिता पादस्यश्रः पक्षस्थितोऽपरः । साद्वितालान्तरालो जला किंचिन्त्रता भवेत् । सौष्ठवं यत्र तोयं वैष्णवं विष्णुदेवतम् । प्रकृतिस्थस्य संलापे नानाकार्यान्तरान्विते । SR 1031, 1032, 1033
द्वौ तालावर्धतालश्च पादयोरन्तरं भवेत् । तयोः समुत्थितस्त्वेकस्यश्रपादस्थितोऽपरः । किंचिदधितगडं च सौष्ठवाशपुरस्कृतम् । वैष्णवस्थानमेतद्धि विष्णुरेवाधिदैवतम् । स्थानेनानेन कर्तव्यः संलापस्तु स्वभावतः । NS 10-51. 52.53 स्वभावसंश्रित: पादत्र्यंश: पक्षगतोऽपरः । किंचिदश्चितजश्व वैष्णवं स्थानमुच्यते। स्थानेनानेन कर्तव्यः संलापस्तु स्वभावतः।
VD 3.23.2,3
Scanned by Gitarth Ganga Research Institute

Page Navigation
1 ... 637 638 639 640 641 642