Book Title: Sangit Ratnakar Part 04 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library

View full book text
Previous | Next

Page 637
________________ चलनं कम्पनं प्रोक्तमथ ज्ञेयं प्रवेशनम् । चलनं कम्पनं ज्ञेयं प्रवेशोऽन्तःप्रवेशनम् । RECURRENCES AND PARALLELS समं साच्यनुवृत्तावलोकितानि विलोकितम् । SR 455 समं साच्यनुवृत्ते च ह्यालोकितविलोकिते । उल्लोकितालोकिते च प्रविलोकितमित्यपि । प्रलोकितोल्लोकिते वाप्यवलोकितमेव च । रूप निर्वर्णनायुक्तमनुद्धतं मतं मुनेः । रूपनिर्वर्णनायुक्त मनुवृत्तमिति स्मृतम् । सहसा दर्शनं यत्तदालोकितमुदीरितम् । सहसा दर्शनं यत्स्यात्तदालोकितमुच्यते । 11 "1 "" SR 450 12 SR 455 विवर्तित: कम्पितच विसृष्टो विनिगूहितः । संदष्टकः समुद्गश्वेत्यधरः षड्विधो मतः ॥ विवर्तनं कम्पनं च विसर्गो विनिगूहनम् । संदष्टकं समुद्रश्च षट्कर्माण्यधरस्य तु । विवर्तनं तथा कम्पो विमर्शोऽथ विगूहनम् । संदष्टश्च समुद्रश्च कर्माण्यधरजानि च । SR 457 SR 460 स्वाभाविकी नता मन्दा विकृष्टा च विकूणिता । SR 465 सोच्छ्रासेत्युदिता .1 । नता मन्दा विकृष्टा च सोच्छ्रासा च विघूर्णिता । स्वाभाविकी चेति. नता मन्दा विकृष्टा च सोच्छ्रासा कूणितानता । स्वाभाविके च SR 488 NS 8-97 NS 8-103 NS 8-103 NS 8-105 NS 8-105 VD 3-25-50 NS 8-126 VD 3-25-62,63 NS 8-138 ५९५ VD 3-25-69, 70 Scanned by Gitarth Ganga Research Institute

Loading...

Page Navigation
1 ... 635 636 637 638 639 640 641 642