Book Title: Sangit Ratnakar Part 04 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library
View full book text
________________
चलनं कम्पनं प्रोक्तमथ ज्ञेयं प्रवेशनम् । चलनं कम्पनं ज्ञेयं प्रवेशोऽन्तःप्रवेशनम् ।
RECURRENCES AND PARALLELS
समं साच्यनुवृत्तावलोकितानि विलोकितम् । SR 455 समं साच्यनुवृत्ते च ह्यालोकितविलोकिते ।
उल्लोकितालोकिते च प्रविलोकितमित्यपि । प्रलोकितोल्लोकिते वाप्यवलोकितमेव च ।
रूप निर्वर्णनायुक्तमनुद्धतं मतं मुनेः । रूपनिर्वर्णनायुक्त मनुवृत्तमिति स्मृतम् ।
सहसा दर्शनं यत्तदालोकितमुदीरितम् । सहसा दर्शनं यत्स्यात्तदालोकितमुच्यते ।
11 "1
""
SR 450
12
SR 455
विवर्तित: कम्पितच विसृष्टो विनिगूहितः । संदष्टकः समुद्गश्वेत्यधरः षड्विधो मतः ॥ विवर्तनं कम्पनं च विसर्गो विनिगूहनम् । संदष्टकं समुद्रश्च षट्कर्माण्यधरस्य तु । विवर्तनं तथा कम्पो विमर्शोऽथ विगूहनम् । संदष्टश्च समुद्रश्च कर्माण्यधरजानि च ।
SR 457
SR 460
स्वाभाविकी नता मन्दा विकृष्टा च विकूणिता । SR 465 सोच्छ्रासेत्युदिता
.1
।
नता मन्दा विकृष्टा च सोच्छ्रासा च विघूर्णिता । स्वाभाविकी चेति. नता मन्दा विकृष्टा च सोच्छ्रासा कूणितानता । स्वाभाविके च
SR 488
NS 8-97
NS 8-103
NS 8-103
NS 8-105
NS 8-105
VD 3-25-50
NS 8-126
VD 3-25-62,63
NS 8-138
५९५
VD 3-25-69, 70
Scanned by Gitarth Ganga Research Institute

Page Navigation
1 ... 635 636 637 638 639 640 641 642