Book Title: Sangit Ratnakar Part 04 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library
View full book text
________________
सर्वतोभ्रमणादुक्का रेचिता भ्रमणे भवेत् । SR 312 सर्वतोभ्रमणाचैव रेचितेत्यभिधीयते ।
समा निरृत्ता वलिता रेचिता कुचिताश्चिता ।
त्रयश्रा नतोन्नता चेति ग्रीवा नवविधा भवेत् ।
समा स्वाभाविकी ध्याने जपे कार्ये स्वभावजे । SR 329, 330
समा नतोता श्यश्रा रेचिता कुञ्चिताचिता ।
वलिता च निवृत्ता च प्रीवा नवविधार्थतः । समा स्वाभाविकी ध्यानस्वभावजपकर्मसु ।
निवृत्तेत्युच्यते सा स्यात्स्वस्थानाभिमुखादिषु । SR 331 निवृत्ताभिमुखीभूता स्वस्थानाभिमुखादिषु ।
पार्श्वन्मुखी स्वाद्वलिता श्रीवाभङ्गे तथेक्षणे । SR 332 च वीक्षणे ।
"
دو
RECURRENCES AND PARALLELS
""
33
39
""
रेचिता विधुतभ्रान्ता वर्तुले मथने तथा । हावे मथनवृत्तयोः ।
"
"
आकुचिता कुञ्चिता स्यान्मूर्धभारे स्वगोपने । SR 333 कुचिताकुचिते मूर्ध्नि घारिते गलरक्षणे ।
अचिता प्रसृता लोला केशाकर्षेऽर्धवीक्षणे । अञ्चितापसृतोद्बन्ध केशाकर्षोच्चदर्शने ।
SR 332
नतावनम्रालंकारबन्धे कण्ठावलम्बने । नता नतस्यालंकारबन्धे कण्ठावलम्बने ।
SR 333
या पार्श्वगता खेदे पार्श्वेक्षास्कन्धभारयोः । SR 334 या पार्श्वगता चैव स्कन्धभारे च दुःखिते ।
SR 334
क्षामं खल्लं तथा पूर्ण कथितं कुञ्चितं समम् । SR 354 क्षामं फुलं च पूर्ण च कथितं कुञ्चितं समम् ।
75
VD 3-24-40
NS 8-167, 168
NS 8-172
NS 8-171
NS 8-170
INS 8-171
NS 8-171
INS 8-169
NS 8-168
NS 8-133
५९३
Scanned by Gitarth Ganga Research Institute

Page Navigation
1 ... 633 634 635 636 637 638 639 640 641 642