Book Title: Sangit Ratnakar Part 04 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library

View full book text
Previous | Next

Page 635
________________ सर्वतोभ्रमणादुक्का रेचिता भ्रमणे भवेत् । SR 312 सर्वतोभ्रमणाचैव रेचितेत्यभिधीयते । समा निरृत्ता वलिता रेचिता कुचिताश्चिता । त्रयश्रा नतोन्नता चेति ग्रीवा नवविधा भवेत् । समा स्वाभाविकी ध्याने जपे कार्ये स्वभावजे । SR 329, 330 समा नतोता श्यश्रा रेचिता कुञ्चिताचिता । वलिता च निवृत्ता च प्रीवा नवविधार्थतः । समा स्वाभाविकी ध्यानस्वभावजपकर्मसु । निवृत्तेत्युच्यते सा स्यात्स्वस्थानाभिमुखादिषु । SR 331 निवृत्ताभिमुखीभूता स्वस्थानाभिमुखादिषु । पार्श्वन्मुखी स्वाद्वलिता श्रीवाभङ्गे तथेक्षणे । SR 332 च वीक्षणे । " دو RECURRENCES AND PARALLELS "" 33 39 "" रेचिता विधुतभ्रान्ता वर्तुले मथने तथा । हावे मथनवृत्तयोः । " " आकुचिता कुञ्चिता स्यान्मूर्धभारे स्वगोपने । SR 333 कुचिताकुचिते मूर्ध्नि घारिते गलरक्षणे । अचिता प्रसृता लोला केशाकर्षेऽर्धवीक्षणे । अञ्चितापसृतोद्बन्ध केशाकर्षोच्चदर्शने । SR 332 नतावनम्रालंकारबन्धे कण्ठावलम्बने । नता नतस्यालंकारबन्धे कण्ठावलम्बने । SR 333 या पार्श्वगता खेदे पार्श्वेक्षास्कन्धभारयोः । SR 334 या पार्श्वगता चैव स्कन्धभारे च दुःखिते । SR 334 क्षामं खल्लं तथा पूर्ण कथितं कुञ्चितं समम् । SR 354 क्षामं फुलं च पूर्ण च कथितं कुञ्चितं समम् । 75 VD 3-24-40 NS 8-167, 168 NS 8-172 NS 8-171 NS 8-170 INS 8-171 NS 8-171 INS 8-169 NS 8-168 NS 8-133 ५९३ Scanned by Gitarth Ganga Research Institute

Loading...

Page Navigation
1 ... 633 634 635 636 637 638 639 640 641 642