Book Title: Sangit Ratnakar Part 04 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library
View full book text
________________
पुटसंख्या
२२४ २०१ २८७
२३६ ६४
.
२१३
२५६ २९९
२२१
श्लोकार्धानामनुक्रमणिका पुटसंख्या ४०१ रेचयनप्रतः पृछे ४१३ रेचयित्वान्यचरणं ४४. रेचितं नृत्तहस्तं च ४४३ रेचितं वृश्चिकादूर्घ २८. रेचितः पाणिरेक: स्यात् ४३ रेचितस्वस्तिकौ केचित् ३९९ रेचिता विधुतभ्रान्ता १३९ रेचितो दक्षिणो हस्तः ३९७ रेचितोऽन्यो लताहस्त: १८१ रेचितोऽर्धनिकुदृश्च ४.३ रेचितौ चरणौ यत्र ४०७ रेचितौ चेद्विवृतं स्यात् ४७१ रेच्यन्ते यदि लक्ष्य: ३९५ रोगमोहमयकोध. १३९ रोगशीतार्तनिश्चेष्ट. ४७३ रोदनं पुरुषोक्तिश्च ४१५ रोमाञ्चं वेपथुमथ ३७५ रोमन्थे केवलावर्ते ३८९ रोमाञ्चकन्चुका मूर्तिः ३७८ रोमाञ्चमुखरागादि
२१ रोमाञ्चाद्यनुभावस्तु १३७ रोषेर्ययोश्च नारीणां १५७ रोषासूचकं चेति ३८३ रौद्रं भयानके हेतुं ३७० ३९०
६६ लक्षणानि कमात्तासां २८७ लक्षणानि विभावादे: २७५ लक्ष्यलक्षणतत्त्वज्ञः
रतिहासशुचः क्रोध रस्त्यभावे विप्रलम्भः रत्यादिभेदविधुरः रत्यादयः स्थायिनश्चेत् रथचका परावृत्त. रथाङ्गे जनसंघाते रस: स्यादथवा स्थायी रसदृष्टिर्भवेद्भाव. रसप्रधानमिच्छन्ति रसभावान्तरे नेत्रम् रसान्तरेष्वपि तदा रसान् प्रसुन्वते ते स्युः रसास्तदनुयायित्वात् रसिका: कवयोऽप्यत्र रसेष्वष्टसु शृङ्गार. राममानन्दयन्ति स्म रामादिव्यजको वेषः रिगोणी तुडुकेत्येभिः रिगोण्युपशमेनेष रिगोण्या तालनियम. रुचिन्तामोहमूर्छासु रूक्षा भ्रुकुटिभीमोग्रा रूपनिर्वर्णनायुक्तम् रूपकैरेकताल्यन्तैः रूपवान् वृत्ततत्त्वज्ञः रेखां च स्थापनां हृद्या रेचकं कुरुते हस्तौ रेचकस्यानुकारेण रेचकानथ वक्ष्याम
११. ४७०
४६८ १७५ ४३९
३४४ ४०४
२८२
Scanned by Gitarth Ganga Research Institute

Page Navigation
1 ... 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642