Book Title: Sangit Ratnakar Part 04 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library
View full book text
________________
५८८
उत्क्षिप्त बाहुशिखरं ममग्रीवं निहञ्चितम् । उत्क्षिप्त बाहुशिखरं निश्चित शिरोधरम् । तथाचितशिरोधरम् ।
"
دو
19
ور
पताकस्त्रिपात कोऽर्धचन्द्राख्यः कर्तरीमुखः । SR 78
त्रिपताकश्च तथा वै कर्तरीमुखः । पिताकोsपताकः कर्तरीमुखः ।
11
SANGITARATNAKARA
हंसास्यो हंसपक्षश्च भ्रमरो मुकुलस्तथा । संदेशो मुकुलस्तथा ।
"
39
SR 65
अञ्जलि कपोताख्यः कर्कटः स्वस्तिकस्तथा ॥ SR 82 अञ्जलिa कपोतच
NS 9-8
"
SR 80
NS 9-7
डोल: पुष्पपुटोत्सङ्गौखटकावर्धमानकः । गजदन्तोऽवहित्थव निषधो मकरस्तथा ॥ वर्धमानश्चेति हस्ता: संयुताः स्युखयोदश । SR 83-84
NS 9-9
चतुरश्रौ तथोत्तौ हस्तौ तलमुखाभिधौ । चतुरश्रौ तथोत्तौ तथा तलमुखौ स्मृतौ । चतुरस्तथात्तौ तथा तलमुखौ स्मृतौ ।
दोलः पुष्पपुटश्चैव तथा मकर एव च । गजदन्तोऽवहित्थच वर्धमानस्तथैव च । एते वै संयुक्ता हस्ताः मया प्रोक्तास्त्रयोदश । Ns 9-10
NS 9-9
SR 85
स्वस्तिकौ विप्रकीर्णाख्यावरालखटकामुखौ । SR 85 स्वस्तिकौ विप्रकोण चाप्यरा लखटका मुखौ । आविद्धवक्त्रौ सूच्यायौ रेचितावर्धरेचितौ । SR 86
INS 8-30
VD 3-24-9
SR 86
NS 4 VD 3-26-1
AD 89
VD 3-26-3
VD 3-26-5
VD 3-26-6
VD 3-26-6
VD 3-26-7
NS 9-11
VD 3-26-8
NS 9-11
NS 9-12 VD 3-26-9
नितम्बौ पल्लव केशबन्धावुत्तानवचितौ । उत्तानवचितौ चैव पलत्रौ च तथा करौ । नितम्बावपि विज्ञेयौ केशबन्धौ तथैव च ।
Scanned by Gitarth Ganga Research Institute
NS 12-13

Page Navigation
1 ... 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642