Book Title: Sangit Ratnakar Part 04 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library

View full book text
Previous | Next

Page 630
________________ ५८८ उत्क्षिप्त बाहुशिखरं ममग्रीवं निहञ्चितम् । उत्क्षिप्त बाहुशिखरं निश्चित शिरोधरम् । तथाचितशिरोधरम् । " دو 19 ور पताकस्त्रिपात कोऽर्धचन्द्राख्यः कर्तरीमुखः । SR 78 त्रिपताकश्च तथा वै कर्तरीमुखः । पिताकोsपताकः कर्तरीमुखः । 11 SANGITARATNAKARA हंसास्यो हंसपक्षश्च भ्रमरो मुकुलस्तथा । संदेशो मुकुलस्तथा । " 39 SR 65 अञ्जलि कपोताख्यः कर्कटः स्वस्तिकस्तथा ॥ SR 82 अञ्जलिa कपोतच NS 9-8 " SR 80 NS 9-7 डोल: पुष्पपुटोत्सङ्गौखटकावर्धमानकः । गजदन्तोऽवहित्थव निषधो मकरस्तथा ॥ वर्धमानश्चेति हस्ता: संयुताः स्युखयोदश । SR 83-84 NS 9-9 चतुरश्रौ तथोत्तौ हस्तौ तलमुखाभिधौ । चतुरश्रौ तथोत्तौ तथा तलमुखौ स्मृतौ । चतुरस्तथात्तौ तथा तलमुखौ स्मृतौ । दोलः पुष्पपुटश्चैव तथा मकर एव च । गजदन्तोऽवहित्थच वर्धमानस्तथैव च । एते वै संयुक्ता हस्ताः मया प्रोक्तास्त्रयोदश । Ns 9-10 NS 9-9 SR 85 स्वस्तिकौ विप्रकीर्णाख्यावरालखटकामुखौ । SR 85 स्वस्तिकौ विप्रकोण चाप्यरा लखटका मुखौ । आविद्धवक्त्रौ सूच्यायौ रेचितावर्धरेचितौ । SR 86 INS 8-30 VD 3-24-9 SR 86 NS 4 VD 3-26-1 AD 89 VD 3-26-3 VD 3-26-5 VD 3-26-6 VD 3-26-6 VD 3-26-7 NS 9-11 VD 3-26-8 NS 9-11 NS 9-12 VD 3-26-9 नितम्बौ पल्लव केशबन्धावुत्तानवचितौ । उत्तानवचितौ चैव पलत्रौ च तथा करौ । नितम्बावपि विज्ञेयौ केशबन्धौ तथैव च । Scanned by Gitarth Ganga Research Institute NS 12-13

Loading...

Page Navigation
1 ... 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642