Book Title: Sangit Ratnakar Part 04 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library

View full book text
Previous | Next

Page 629
________________ RECURRENCES AND PARALLELS ५८७ सात्त्विक: सात्त्विक वर्भावुकेन विभांवितः। SR 22 सात्त्विक: सात्त्विक भौवर्भावक्षेन विभावितः । AD 40 AD 42 अमान्यत्र शिरो हस्तौ वक्ष: पावें कटीतटम् । sR 38 __ " " " , पार्टी कटीतटौ। पादाविति षडुक्कानि स्कन्धावप्यपरे जगुः। SR , , ग्रीवामप्यपरे ,, । प्रत्यङ्गानि पुनींवा बाहू पृष्ठं तथोदरम् । SR प्रत्यङ्गान्यथ च स्कन्धौ , , ऊरू जो षडित्याहरपरे मणिबन्धको । 39 AD 43 AD 43 AD 44 AD 44 AD 45 AD 46 42 AD 47 जानुनी भूषणानीति त्रयमत्राधिकं जगुः । , कूपरावेतत् , , दृष्टिभूपुटताराश्च कपोलो नासिकानिलः । • , , , नासिकाहन् । अधरो दशना जिह्वा चिबुकं वदनं तथा। पाणिगुल्फो तथाकुल्यः करयोः पादयोस्तले। निश्चितं परावृत्तमुत्क्षिप्ताधोमुखे तथा । " , मुक्षिप्तं चाप्यधोमुखम् । लोलितं चेति विज्ञेयं चतुर्दशविधं शिरः । , , , त्रयोदशविधं ,, । यदधः सकृदानीतमवधूतं तदुध्यते । , सकृदाक्षिप्त ,, तदिष्यते। शिरः स्यादश्चितं किंचित्पार्श्वतो नतकंधरम् । किंचित्पावनतग्रीवं शिरो विवेयमच्चितम् । NS 8-18 NS 8-18 NS 8-28 sR 64 VD 3.24.8 Scanned by Gitarth Ganga Research Institute

Loading...

Page Navigation
1 ... 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642