Book Title: Sangit Ratnakar Part 04 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library
View full book text
________________
RECURRENCES AND PARALLELS
लताख्यौ करिहस्तश्च पक्षवञ्चितकाभिधौ । SR 87 लताख्यौ च तथा प्रोक्तौ करिहस्तौ तथैव च । लताख्यौ करिहस्तौ च पक्षद्योतावहित्थकौ । पक्षप्रद्योतको दण्डपक्षौ गहडपक्षकौ । पक्षवचितकौ चैव पक्षप्रद्योतकौ तथा । ऊर्ध्वमण्डलिनौ हस्तौ पार्श्वमण्डलिनावपि । उरोमण्डलिनौ स्यातामुरःपाश्वार्धमण्डले ॥ ऊर्ध्वमण्डलिनौ चैव पार्श्वमण्डलिनौ तथा । उरोमण्डलिनौ चैव उर: पार्श्वार्धमण्डले ॥
SR 88
SR 89
मण्डलजौ चैव पार्श्वमण्डलजावपि । पार्श्वार्धमण्डौ चैव उरोमण्डलको तथा ॥ मुष्टिकस्वस्तिकान्यौ नलिनी पद्मकोशकौ । अलपद्म वुल्बणौ च ललितौ वलितावपि ॥ मुष्टिकः स्वस्तिकश्वापि नलिनीपद्मकोशकौ । अलपल्लवोल्बणौ च ललितौ वलितौ तथा ॥ इष्ट (मुष्टि: स्वस्तिकान्यौ तथा वै पद्मकोशकौ । आल (अल) पल्लवसंज्ञौ च तथा चोल्बणसंज्ञितौ ॥ भालस्वेदापनयने त्रिपताकोदितेषु च । स्वेदस्य चापनयने शेषे चैष करो भवेत् । तलमध्यस्थितैर्लमैरङ्गुल|ग्रैरगोपिते: । अङ्गुल्यो यस्य हस्तस्य तलमध्येऽग्रसंस्थिताः । मुष्टेरूर्ध्वकृतोऽङ्गुष्ठः शिखरः संप्रयुज्यते । SR 128 ऊर्ध्वाङ्गुष्टोऽयमेव स्यात्करः शिखरसंज्ञितः ।
SR 127
SR 128
SR 87
कानामिका वा भवेदूर्ध्वा कनीयसी । SR 140 कालेऽनामिका वा तथा चोर्ध्वा कनीयसी ।
SR 147
ऊर्ध्वप्रसारिता यत्र खटकामुखतर्जनी । प्रसृता तर्जनी चात्र यदा सूचीमुखस्तदा ।
NS 13
VD 3-26-10
NS 14
Ns 15
VD 3-26-11
NS 9-16
VD 3-26-12
VD 3-26-25
VD 3-26-27
VD 3-26-29
VD 3-26-38
VD 3-26-33
५८९
Scanned by Gitarth Ganga Research Institute

Page Navigation
1 ... 629 630 631 632 633 634 635 636 637 638 639 640 641 642