________________
RECURRENCES AND PARALLELS
५८७
सात्त्विक: सात्त्विक वर्भावुकेन विभांवितः। SR 22 सात्त्विक: सात्त्विक भौवर्भावक्षेन विभावितः ।
AD 40
AD 42
अमान्यत्र शिरो हस्तौ वक्ष: पावें कटीतटम् । sR 38 __ " " " , पार्टी कटीतटौ। पादाविति षडुक्कानि स्कन्धावप्यपरे जगुः। SR
, , ग्रीवामप्यपरे ,, । प्रत्यङ्गानि पुनींवा बाहू पृष्ठं तथोदरम् । SR प्रत्यङ्गान्यथ च स्कन्धौ , , ऊरू जो षडित्याहरपरे मणिबन्धको ।
39
AD 43
AD 43
AD 44
AD 44
AD 45
AD 46
42
AD 47
जानुनी भूषणानीति त्रयमत्राधिकं जगुः ।
, कूपरावेतत् , , दृष्टिभूपुटताराश्च कपोलो नासिकानिलः । • , , , नासिकाहन् ।
अधरो दशना जिह्वा चिबुकं वदनं तथा। पाणिगुल्फो तथाकुल्यः करयोः पादयोस्तले। निश्चितं परावृत्तमुत्क्षिप्ताधोमुखे तथा ।
" , मुक्षिप्तं चाप्यधोमुखम् । लोलितं चेति विज्ञेयं चतुर्दशविधं शिरः ।
, , , त्रयोदशविधं ,, । यदधः सकृदानीतमवधूतं तदुध्यते ।
, सकृदाक्षिप्त ,, तदिष्यते। शिरः स्यादश्चितं किंचित्पार्श्वतो नतकंधरम् । किंचित्पावनतग्रीवं शिरो विवेयमच्चितम् ।
NS 8-18
NS 8-18
NS 8-28
sR 64
VD 3.24.8
Scanned by Gitarth Ganga Research Institute