Book Title: Sangit Ratnakar Part 04 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library

View full book text
Previous | Next

Page 627
________________ RECURRENCES AND PARALLELS A number of verses in the Sangitaratnākara chapter 7 are also found in other works. We are giving here the references as regards to important books considered older than the Sargitaratnākara. These would therefore be borrowings. SR NS stands for Sangita Ratnākara The Natya Sastra The Abhinaya Darpaņa of Nandikes vara The Visqu Dharmottara AD VD , , AD 1 AD 3 AD 3 AD 4 आङ्गिकं भुवनं यस्य वाचिकं सर्ववाङ्मयम् । आहार्य चन्द्रतारादि तं नुमः सात्त्विकं शिवम् ॥ sR 1 नाटयं नृत्यं तथा नृत्तं त्रेधा तदिति कीर्तितम् । SR 4 , नृत्तं , नृत्यमग्रे शंभोः प्रयुक्तवान् । प्रयोगमुद्धतं स्मृत्वा स्वप्रयुकं ततो हरः । तण्डना स्वगणाग्रण्या भरताय न्यदीशत् । SR 5 " " " , न्यदीदिशत् । लास्यमस्याग्रतः प्रीत्या पार्वत्या समदीदशत् । SR 6 " " " " समदीदिशत् । बुद्धाथ ताण्डवं तण्डोर्मत्येभ्यो मुनयोऽवदन् । SR 6 पार्वती स्वनुशास्ति स्म लास्य बाणात्मजामुशाम् । SR 7 तया द्वारवतीगोप्यस्ताभि: सौराष्ट्रयोषितः। SR 7 ताभिस्तु शिक्षिता नार्यों नानाजनपदाश्रिताः। SR 8 , तत्तद्देशीयास्तदशिष्यन्त योषितः । AD 4 AD 5 AD 6 AD 6 Scanned by Gitarth Ganga Research Institute

Loading...

Page Navigation
1 ... 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642