Book Title: Sangit Ratnakar Part 04 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library

View full book text
Previous | Next

Page 628
________________ ५८६ SANGITARATNĀKARA एवं परंपराप्राप्तमेतल्लोके प्रतिष्ठितम् । SR 8 ऋग्यजु:सामवेदेभ्यो वेदाचाथर्वण: क्रमात् । sR 9 AD 7 AD 7 AD 8 AD 8 पाठयं चाभिनयान् गीतं रसान संगृह्य पद्मभः। SR9 , चाभिनयं , , , पङ्कजः । व्यरीरचत्त्रयमिदं धर्मकामार्थमोक्षदम् । sR 10 व्यरीरचच्छास्त्रमिदं , , । कीर्तिप्रागल्भ्यसौभाग्यवैदग्ध्यानां प्रवर्धनम् । औदार्यस्थैर्यधैर्याणां विलासस्य च कारणम् ॥ SR 11 दु:खार्तिशोकनिवेदखेदविच्छेदकारणम् ।। SR 11 अपि ब्रह्मपरानन्दादिदमभ्यधिक ध्रुवम् ॥ " " " , मतम् । द्रष्टव्ये नाट्यनृत्ये ते पर्वकाले विशेषतः । AD 9 AD 10 AD 10 AD 12 SR 14 AD 12 नृत्तं त्वत्र नरेन्द्राणामभिषेके महोत्सवे। यात्रायां देवयात्रायां विवाहे प्रियसङ्गमे । नगराणामगाराणां प्रवेशे पुत्रजन्मनि ॥ SR 15 AD 13, 14 AD 14 AD 38 ब्रह्मणोकं प्रयोक्तव्यं मगल्यं सर्वकर्मसु । आङ्गिको वाचिकस्तद्ववाहार्यः सात्विकोऽपरः।। चतुर्धाभिनयस्तवाङ्गिकोऽदर्शितो मतः ॥ SR " , " जैर्निदर्शितः । वाचा विरचितः काव्यनाटकादिषु वाचिकः। SR आहार्यो हारकेयूरकिरीटादिविभूषणम् । SR वेषादिभिरलंकृतिः। AD 38 AD 39 21 21 AD 40 Scanned by Gitarth Ganga Research Institute

Loading...

Page Navigation
1 ... 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642