Book Title: Sangit Ratnakar Part 04 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library
View full book text
________________
५३०
स्कन्धयोः स्तनयोर्यद्वा स्कन्धानतं तदाख्यातं
स्कन्धान्तिकमथोपेत्य
स्कन्धे तु किंचिदाश्लिष्य
स्कन्धे वक्षसि वा शस्त्र ०
स्खलतः प्रोच्यते चारी
स्खलिते चरणे तिर्यक्
स्खलिते विगलद्वस्त्र •
स्तनक्षेत्रगत जानु • स्तब्धजङ्घः सार्धताल •
स्तब्धस्तु निष्क्रियः स स्यात्
स्तम्भ: स्वेदश्व रोमाञ्चः
स्तम्भ: स्वेदोऽथ रोमाश्च:
स्तम्भकम्पाश्रुवैवर्ण्य •
स्तम्भग्रहेऽतिभारे च
स्तम्भद्वयोपरि न्यस्येत्
स्तम्भाङ्गसविक्षिप्त • स्तम्भितोच्छ्रासनिःश्वास स्तम्भो गद्गदशब्दव स्तम्भो विवर्णता त्रस्त • स्तोकैर्विभावेरुत्पन्नाः
स्त्रीणां कोपे वितर्के च
О
स्त्रीणां च नीचप्रकृतेः
स्त्रीणां लीलागतेष्वेषा atri विलासे बिब्बोके
स्त्रीपुंसयोरुत्तमयोः स्थानं चिकीर्षितासु स्यात्
स्थानं यथाभिनेयं स्यात्
स्थानं स्थितिर्गतिवारी
संगीतरत्नाकर:
पुटसंख्या
७७
स्थानभ्रष्टो विस्वरः स्यात्
२४ स्थानेऽङ्घ्रिः खण्ड सूच्याख्ये
७८
२४
३४६
३०७ स्थायिभावश्व हासः स्यात
स्थायिभेदाद्विभागोऽतः
23
३२७ स्थायिष्वव्यभिचारित्वं
१३४ स्थायी तत्कथमुत्साहः २१८
स्थायी तमद्भुतं प्राह
१२८
स्थायी तु सूत्रस्थानीयः
४३६
स्थायी स्याद्विषयेष्वेव
स्थित पार्श्वेऽथवा पार्श्व
४०३
४२०
५६
स्थानेन समपादेन
स्थाने विषमसूच्याख्ये
स्थायाधिक्योनताभिज्ञः
३६४
४५९
१६२
४६४
४२०
४४३
१५१
४३४
९१
१६७
४०६
३२६
स्थितिस्तु चरणाप्रेण
स्थितेन समपादेन
स्थितौ वक्षः पुरोदेशे
स्थित्यर्थे देशनिर्देशे
स्थित्वा गच्छति गत्वा च
स्थित्वा भुवि व्योम्नि कृत्वा
स्थित्वा स्वस्तिकबन्धेन
स्थिरप्रेम्णा कृतज्ञश्च
स्थिरहस्तोऽथ पर्यस्त:
स्थिरा: स्यु: स्थायिनस्तेन
स्थिरोत्तपुट रूक्षं
स्थूलकर्णः कटुध्वानः
स्थैर्य त्वचलचित्तत्वं
स्निग्धा हृष्टा तथा दीना
त्रिद्यन्ति च निसर्गेण
पुटसंख्या
४७०
३०४
२८२, ३५२
३०५
३७०
४१६
४१३
१३५
४२६
४३६
४७२
४०२
९५
३०७
३७५
५९
१९
३१८
२५१
२९९
३९४
२५६
४२६
१४१
४१८
४३१
१३५
४७३
४५६
33
३१७ स्पन्दनं कम्पनिःश्वासौ
Scanned by Gitarth Ganga Research Institute

Page Navigation
1 ... 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642