Book Title: Sangit Ratnakar Part 04 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library

View full book text
Previous | Next

Page 576
________________ APPENDIX II उदाहृतवाक्यानामनुकमः पुटसंख्या १२१ १२३ १८६ ११० ११२ अंसान्तरक्षेत्रगती अङ्गाधभिनयस्येह अतोऽनन्तत्वमेतेषां अतो र इति शेयः अतो विमुक्ता युक्ताश्च अत्यन्तवल्लभाश्चैव अथ तो केशपर्यन्तं अथ पादनिकुद्याख्य. अथवा तुम्बिखण्डाज. अथवाविद्धकेन स्यात् अथवा सरलत्वेन अनन्तमालपाह्य. अनुक्त उच्यते यस्मात् अनुप्रलोच्य डोलावत् अनुलोमविलोमा च अनेन रहितं नृत्तं अन्तरामण्डलम्रान्ति. अन्तर्निवेश्य त्वरया अन्तर्बहियक्रचर: पुटसंख्या अन्तर्बहिश्वकभावं ११८ अन्तर्बहिश्चेदलितो ८२ अन्तर्यश्व मुमुक्षुभिः ११२ अन्तस्तिर्यक्चकभावात् २५३ अन्यस्तत: कुहितश्चेत् १२४ अन्यस्तु भजते यत्र १२४ अन्याश्च कथिता: सप्त ११५ अन्ये त्वाचक्षतेऽन्योन्य. ३१३ अन्येऽपि बहवः पूर्व ११३ अन्योन्यव्यतिहारेण ११८ अन्योन्यसंमुखौ सन्तो १२१ अन्योन्याभिमुखे स्यातां १२४ अन्योन्याभिमुखौ चैव ८२ अन्यो हस्तः शिर: क्षेत्र १२२ अपरं तु पराचीनम् ३१३ अपराजपरावृत्ती १११ अपरोऽलातचक्रस्य ११८ अपविद्धं ततः पश्चात् ११६ अभिमण्डलसंपूर्णौ ११९ अभ्यन्तरापवेधेन ६२ ११४ १२१ ११३ १२३ ११९ १११ ११५ १२२ Scanned by Gitarth Ganga Research Institute

Loading...

Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642